________________
१७५
अध्ययनं ३, उद्देशकःखारमुत्तोज्झ-सिंभपडहच्छवस-जलुल-पूय-दुदिन-चिलिचिल-रुहिर-चिक्खल्ल-दुई-सण-जंबालपंक-वीभच्छघोर-गब्मावासेसुकढ-कढ-कटेंत-चलचलचलस्स टल-टल-टलस्सरझं-तसंपिंडियंगमंगस्स सुइरंनियंतणाजे उणं एवं विहिं फासेजा नो णंमणयं पिअइयरेजा जहुत्त-विहाणेणं चेवपंच-मंगल-पभिइ-सुय-नाणस्स विनओवहाणं करेज्जासेणंगोयमानो हीलेज्जासुत्तंनोहीलेजा अत्थं नो हीलेज्जा सुत्तत्थोभए से णं नो आसाएजा तिकाल-भावी-तिक्खरे नो आसाएज्जा तिलोगसिहरवासी विसूय-रय-मलेसिद्धे नोआसाएज्जाआयरिय-उवज्झाय साहुणो सुट्टयरंचेवभवेजा पिय-धम्मेदढ-धम्मे भत्ती-जुत्ते एगंतेनं भवेज्जा सुत्तत्थणुरंजियमाणस-सद्धा-संवेगमावन्ने से एसणं न लभेजा पुणो पुंणो भव-चारगे गब्म-वासाइयं अनेगहा जंतनं ति।
मू. (६०१) नवरं गोयमा जे णं बाले जाव अविन्नाय-पुन्न-पावाणं विसेसे ताव णं से पंचमंगलस्सणंगोयमाएगंतेनंअओग्गे नतस्स पंचमंगल-महा-सुयक्खधंदायव्वंनतस्सपंचमंगलमहासुयक्खधस्स एगमवि आलावगंदायव्वं जओ अनाइ-भवंतर-समज्जियाऽसुह-कम्म-रासिदहणट्ठमिणंलभित्ताणंबाले सम्मामाराहेज्जा लहुत्तंच आणेइता तस्स केवलं धम्म-कहाएगोयमा भत्ती समुप्पाइजइतओनाऊणंपिय-धम्मंदढ-धम्मभत्ति-जुत्तंताहेजावइयंपच्चक्खाणंनिव्वाहेउं समत्थो भवति तावइयं कारविजइ राइ-भोयणं च दुविह-तिविह-चउविहेण वा जहा-सत्तीए पच्चक्खाविज्जइ।
मू. (६०२) तागोयमाणंपणयालाए नमोक्कार-साहियाणंचउत्थंचउवीसाए पोरुसीहिं बारसहिं पुरिमड्डेहिं दसहिं अवड्डेहिं तिहिं निव्वीइएहिं चउहिं एगट्ठाणगेहिं दोहिं आयंबिलेहिं एगेणं रूगमेवाऽऽयंबिलंमास-खवणं विसेसेज्जातओयजावइयंतवोवहाणगंवीसमंतो करेजा तावइयं अनुगणेऊणं जाहे जाणेजा जहा णं एत्तियमेत्तेणं तवोवहाणेणं पंचमंगलस्स जोगीभूओ ताहे आउत्तो पढेजा न अवह त्ति।
मू. (६०३) से भयवं पभूयं कालाइक्कम एयं जइ कदाइ अवंतराले पंचत्तमुवगच्छेज्जा तओ नमोकार विरहिए कहमुत्तिमटुंसाहेआगोयमाजंसयंचेवसुत्तोवयारनिमित्तेणं असढ-भावत्ताए जहा-सत्तीए किंचि तवमारभेजा तं समयमेव तमहीय-सुत्तत्थोभयं दट्ठव्वं जओ णं सोतं पंचनमोक्कारं सुत्तत्थोभयं न अविहीए गेण्हे किंतु तहा गेण्हे जहा भवंतरेसुं पि न विप्पणस्स एयज्झवसायत्ताए आराहगो भवेजा।
मू. (६०४) से भयवंजेनं उण अन्नेसिमहीयमाणाणं सुयायवरणक्खओवसमेणं कन्नहाडित्तणेणंपंचमंगल-महीयं भवेज्जा से विउ किंतवोवहाणंकरेजा गोयमा करेजा से भयवं केन अटेणं गोयमा सुलभ-बोहि-लाभ-निमित्तेणं एवं चेयाई अकुवामाणे नाणकुसीले नेए।
मू. (६०५) तहा गोयमाणं पव्वजा दिवसप्पभिईए जहुत्त-विहिणो वहाणेणंजे केइ साहु वा साहुणी वा अपुव्व-नाण-गहणं न कुजा तस्सासई चिराहियं सुत्तत्यो भयं सरमाणे एगग्ग-चित्ते पढम-चरम-पोरिसिसु दिया राओय नाणुगुणेज्जा से णंगोयमा नाण कुसीले नेए से भयवंजस्स अइगुरुय नाणावरणो दएणं अहन्निसं पहोसे माणस्स संवच्छरेण वि सिलोग बद्धमवि नो पिर परिचियं भवेजा से किं कुञ्जा गोयमातेना विजावजीवाभिग्गहेणंसज्झाय-सीलाणं वेयावच्चंतहा अनुदिनं अड्डाइज्जे सहस्से पंचमंगलाणं सुत्तत्थोभए सरमाणेगग्ग मानसे पहासेज से भयवं केणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org