________________
१७४
-
महानिशीथ-छेदसूत्रम् -३/-/५९७ विजाए सव्वगओ नित्थारगपारगो होइ उवठ्ठावणाए वा गणिस्स वा अनुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारग-पारगो होइ उत्तिमट्ठ-पडिवन्ने वा अभिमंतिजइ आराहगो भवति विग्यविनायगा उवसमंतिसूरो संगामे पविसंतो अपराजिओ भवति कप्प-समत्तीए मंगलवहनी खेमवहनी हवइ।
म. (५९८)तहासाहु-साहुणि-समणोवासग-सष्टिगाऽसेसा-सन्न-साहम्मियजण-चउबिहेणं पिसमण-संघेणं नित्थरग-पारगो भवेज्जा धन्नो संपुत्र-सलक्खणो सि तुमं ति उच्चारेमाणेणं गंधमुट्ठीओधेतव्वाओतओजग-गुरुणंजिणिंदाणंपूएग-देसाओ गंधहऽमिलाण-सियमल्लदामंगहाय स-हत्येणोभय-खंधेसुमारोवयमाणेणं गुरुणानीसंदेहमेवंभाणियव्वंजहाभो भोजम्मंतर-संचियगुरुय-पुन-पब्भार सुलब्भ-सुविढत्त-सुसहल-मनुयजम्मं देवानप्पिया ठइयं च नरय-तिरियगइदारं तुझं ति अबंधगो य अयस-अकित्ती-नीया-गोत्त-कम्म-विसेसाणं तुमं ति भवंतरं-गयस्सा विउनदुलहोतुझपंचनमोक्कारोभावि-जम्मंतरेसुपंच-नमोक्कार-पभावाओयजत्थजत्योववज्जेज्जा तत्थतत्थुत्तमाजाईउत्तमचकुल-रूवरोग्ग-संपयंतिएयंतेनिच्छयओ भवेजाअन्नंचपंचनमोक्कारपभावओन भवइ दासत्तं न दारिद्द-दहूग-हीणजोणियत्तं न विगलिदियत्तं ति किं बहुएणंगोयमा जेकेइएयाए विहीएपंच-नमोक्कारादि-सुयनाण-महीएत्ताणतयत्यानुसारेणंपयओसव्वावस्सगाइ निचानुट्ठणिज्जेसु अट्ठारस-सीलंगसहस्सेसु अभिरमेज्जा से णं सरागत्ताए जइणं न निव्वुडे तओ गेवेजऽनुत्तरादीसुंचिरमभिरमेऊणेहउत्तम-कुलप्पसूई उक्विट्ठलट्ठसव्वंगसुंदरतंसव्वं-कला-पत्तट्ठजनमनानंदयारियत्तणं च पाविऊणं सुरिंदे विव महरिद्धए एगंतेनं च दयानुकंपापरे निचिन्नकाम-भोगे सद्धम्ममनुढेऊणं विहुय-रय-मले सिज्झेजा।।
म. (५९९) से भयवं किंजहापंचयमंगलंतहासामाइयाइयमसेसं पिसुय-नाणमहिजिणेयव्वं गोयमा तहा चेव विनओवहाणेणं महीएयव्वं नवरं अहिन्जिनिउकामेहिं अट्ठविहं चेव नाणायारं सव्व-पयत्तेणं कालादी रक्खेज्जा अन्नहा महया आसायणं ति अन्नंच दुवालसंगस्स सुयनाणस्स पढम-चरिमजाम-अहन्निसमज्झयण-ज्झावणं पंचमंगलस्स सोलसद्धजामियं च अन्नंच पंचयमंगलं कय-सामाइए इवा अकय-सामाइए इवा अहीए सामाइयमाइयंतुसुयं चत्तारंभपरिग्गहे जावजीवं कय-सामाइए अहीजिनेइन उणं सारंभ-परिग्गहे अकय-सामाइए तहा पंचमंगलस्स आलावगेआलावगेआयंबिलंतहा सक्कत्थवाइसुविदुवालसंगस्सपुनसुय-नाणस्स उद्देसगऽज्झयणेसु।
म. (६००) से भयवं सुदुक्करं पंच-मंगल-महासुयक्खंधस्स विनओवहाणं पनत्तं महती य एसा नियंतणा कहं बालेहिं कज्जइ गोयमा जेणं केइन इच्छेजा एवं नियंतणं अविणओवहाणेणं चेवपंचमंगलाइंसुय-नाणमहिजिणे अज्झावेइवाअज्झावयमाणसवाअनुनं वापयाइसेणंन भवेजा पिय-धम्मे न हवेजा दढ-धम्मे न भवेजा भत्ती-जुए हीलेजा सुत्तं हीलेज्जा अत्यं हीलेजा सुत्तत्य-उभएहीलेजा गुरुंजेणंहीलेजा सुत्तत्थेऽभएजावणंगुरूंसेणंआसाएजाअतीताऽनागयवट्टमाणे तित्थयरे आसाएज्जा आयरिय-उवज्झाय-साहुणो जे णं आसाएजा सुय-नाणमरिहंतसिद्ध-साहू से तस्स णं सुदीहयालमनंत-संसारसागरमाहिंडेमाणस्स तासु तासु संकुड वियडासु चुलसीइ-लक्ख-परिसंखाणासुसीओ-सिणमिस्सजोणीसुतिमिसंझधयारदुग्गंधाऽ-मेज्झचिलीण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org