________________
९८
जीतकल्प-छेदसूत्रम् -(६) सुद्धो । सीसो भणइ-'जइ गहणे अविसुद्धी, सुद्धी य आलोइए; एवं गहणमेव मा करेउ' । गुरू भणइ-'जइ गहणं न करेइ तओ आयरिओवज्झायाइ-कुलगणसंघसाहम्मि-यदंसणनाणचरित्ततवसंजमाईणंववच्छेओ-भंगो हवइ ।तेनावस्संगहणंविहीएकायव्वं'।अहवाएयंसव्वंआहाराइगहणेन गहियं । इमो पुनो वहियानिग्गमोऽनेगो भण्णइ । गुरुमूलाओ सेज्जाओ वा कुलगणसंघचेइयदुविहभेयतद्दब्बविणासनिवारणाई।अहवापीढफलगसेज्जासंथारपाडिहारियगहियप्पणत्यं वा निग्गमं करेजा । अहवा एयाइं निग्गमकारणाई । “उच्चारविहारावणि' त्ति उच्चारभूमिविहारभूमीओ सण्णा-सज्झायसनियाओ । चेइयवंदननिमित्तं आसनं दूरं वा गच्छेजा । साहूणं पुन अपुब्बबहुस्सुय संविग्गाणं वंदण संसयवोच्छेयत्थं वा गच्छेज्जा । आइसद्देणं सहासन्नायगओसन्नविहारीणं वा सद्धावद्धावणत्थं साहम्मियाणं वा संजमउच्छाहनिमित्तं गच्छेज्जा । म. (७) जंचऽत्रं करनिजं जइणो हत्थ-सय-बाहिरायरियं ।
अवियडियम्मि असुद्धो, आलोएंतो तयं सुद्धो॥ चू. 'जं चनं' ति पुव्वगाहाभणियाओ वइरित्तं ति; तं सव्वं च सद्देण समुच्चिज्जइ । तं च खेत्तपडिलेहणथंडिलसेहनिक्खमणायरियसलेहणाई हत्थसयाओपरेणंजंआयरियं, तमायरित्ता ससिइगुत्तिविसुद्धि निमित्तं अवस्सं आलोएयव्वं । जं पुन हत्यसयभंतरायरियं तत्थ किंचि आलोइज्जइ, किंचि नालोइज्जइ । जहा पासवणखेलसिंघाणजल्ल निविसनुट्ठाणवियम्भणाकुञ्चन पसारणोसासणीसासचेट्ठाइ किञ्चि कजं नालोइज्जइ । पासवणं पुन पुवमापुच्छिऊण वोसिरइ। 'अवियडियम्मि' अनालोइयम्मि, असुद्धो साइयारो, आलोएंतो पुन तं कजं आयरियस्स सुद्धो निरइयारोत्ति भणियं होइ। मू. (८) कारण-विनिग्गयस्स स स-गणाओ पर-गणागयस्स विय।
उवसंपया-विहारे आलोयण-निरइयारस्स ॥ चू. 'कारणविनिग्गयस्स' ति। दुविहो निग्गमो गच्छाओ-कारणेन, अकारणेन य । असिवओमरायदुट्ठगिलाणुत्तिमट्ठायरियपेसणाइकारणिओ। चक्कथूम-पडिमा-महिमा-जम्म-निक्खवणनाण-निव्वाण-भूमि-सन्नायग-वइग-संखडिपेहाइ निक्कारणिओ।कारणविनिग्गयस्स । 'च' सद्दो आलोयणाइपयंसमुच्चिणइ।निरइयारस्स गुत्तिसमिइविसुद्धस्सकारणेणविनिग्गयस्स आलोयणमेत्ताओ चेव सुद्धी होइ । सा य आलोयणा-ओहओ विभागओ य । ओहालोयणा अद्धमासब्भंतरागयस्स हवइ । तं चागयमेत्तो चेव इरियावहियापडिक्कतो समुद्देसवेलाए आलोएइ । आलोइयमेत्ते चेव सुज्झइ निरइयारो । साय ओहालोयणा इमा
अप्पा मूलगुणेसुं विराधना अप्प उत्तरगुणेसु । अप्पा पासत्थाइसु दानग्गहसंपओगोहा॥
एवं विहालोयणेणसुद्धो होइ।अन्नम्मिवेलाएविभागेनअद्धमासपरेणागयस्स।विभागालोयणा निरइयारस्स वि । एवं 'सगणाओ' कारणनिग्गयस्स आलोइए सुद्धी; 'परगणागयस्स विय'त्ति। सगणोएगसंभोइया, परगणो अन्नसंभोइया।तेसंविग्गावा असंविग्गा वा। संविग्गाओआगयस्स निरइयारस्स वि अवस्समेव विभागालोयणा । आलोयणाए य सुद्धो । 'उवसंपय' त्ति । सा य उवसंपया पंचविहा । तं-जहा-सुओवसंपया, सुहदुक्खोवसंपया, खेत्तोवसंपया, मग्गोवसंपया, विनओवसंपया यत्ति । पंचविहाए वि तप्पढमयाए उवसंपज्जमाणेण निरइयारेणावि आलोयणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org