________________
-
२२२
महानिशीथ-छेदसूत्रम् -६/-/११०६ जिनाभिहियं सुत्तत्थं गणहरोजा परूवती॥ मू. (११०७) तावमालावगं एयं वक्खाणम्मि समागयं ।
पुढवी काइगमेगंजो वावाए सो असंजओ। मू. (११०८) ताईंसरो विचितेइ सुहुमे पुढविकाइए।
सव्वत्थ उद्दविजंति को ताइंरक्खिउंतरे॥ मू. (११०९) हलुईकरेइ अत्ताणं एत्थं एस महायसो।
असद्धेयंजने सयले किमटेयं पवक्खई॥ मू. (१११०) अचंत-कडयडं एवं वक्खाण तस्स वी फुडं।
कंठसोसो परं लाभे एरिसं कोऽनुचिट्टइ। मू. (११११) ता एवं विप्पमोत्तूणं सामन्नं किंचि मज्झिमं ।
जंवा तं वा कहे धम्मंता लोओऽम्हाणाउट्टई ।। मू. (१११२) अहवा हा हा अहं मूढो पाव-कम्मी नराहमो।
नवरं जइ नानुचिट्ठामि अन्नोऽनुचेट्टती जनो॥ मू. (१११३) जेणेयमनंत-नाणीहिं सव्वन्नूहि पवेदियं ।
जो एवं अन्नहा वाएतस्स अट्ठो न बज्झइ॥ मू. (१११४) ताहमेयरस्स पच्छित्तं धोरमइदुक्करंचरं।
लहुं सिग्धं सुसिग्घयरं जावमचून मे भवे ॥ मू. (१११५) आसादना कयं पावं आसुंजेन विहुव्वती।
दिव्वं वास-सयं पुत्रं अह सो पच्छिथमनुचरे ॥ मू. (१११६) तंतारिसं महा-घोरं पायच्छित्तं सयं-मती।
काउं पञ्चेयबुद्धस्स सयासे पुणो वि गओ॥ मू. (१११७) तत्था विजा सुणे वक्खाण तावऽहिगारम्मिमागयं ।
पुढवादीणं समारंभंसाहू तिविहेणं वजए। मू. (१११८) दढ-मूढो हुंछ जोईता ईंसरो मुक्कपूओ।
विचिंतेवं जहेत्थ जए को न ताई समारंभे ॥ मू. (१११९) पुढवीए ताव एसेव समासीणो वि चिट्ठइ।
अग्गीए रद्धयं खायइ सव्वं बीय समुभवं॥ मू. (११२०) अन्नं च-विना पानेनं खणमेकं जीवएकहं ।
ता किं पितंपवक्खे सजंपञ्चुयमत्थंतियं ॥ मू. (११२१) इमस्सेव समागच्छे न उनेयं कोइ सद्दहे ।
तो चिट्ठउ ताव एसेत्थं वरं सोचेवगणहरो॥ मू. (११२२)
अहवा एसो न सो मज्झएको वी भणियं करे।
अलिया एवंविहं धम्मं किंचूद्देसेण तं पिय॥ मू. (११२३) साहिज्जइ जो सवे किंचि न वुण मच्चंत-कडयर्ड।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org