________________
अध्ययनं : ८, (चूलिका-२ )
२५७
बंधवे खणद्धमवि दणं सक्कुणोमि ता किं कायव्वं संपयमम्हेहिं ति चिंतिय-मानस्सेव आगया गोउलाहिवइणो भज्जा खइयग-विक्किणत्थं तस्ल गेहे जाव णं गोविंदस्स भज्जाए तंडुल-मल्लगेणं पडिगाहियाओ चउरो घण- विगइ-मीस- खइयगं गोलियाओ तं च पडिगाहियमेत्तमेव परिभुत्तं डिंभेहिं भणियं च महयरीए जहा णं भट्टिदारिंगे पयच्छाहि णं तमम्हाणं तंदुल मल्लगं चिरं वट्टे जेम्हे गोउलं वयामो तओ समाणत्ता
गोयमा तीए माहणीए सा सुज्जसिरी जहा णं हला तं जं अम्हाण नरवइणा निसावयं पहियं पेहियं तत्थ जं तं तंदुल मल्लगं तमाणेहिं लहुं जेमाहमिमीए पयच्छामि जाव ढुंढिऊण नीहरिया मंदिरं सा सुजसिरी नोवलद्धं तंदुल-मल्लगं साहियं च माहणीए पुणो वि भणियं माहणीए जहाहलाअमुगं अमुगं धामनुहुया अन्नसिऊणमाणहिं पुणो वि पइट्टा अलिदगे जाव णं न पेच्छे ताहे समुट्ठिया सयमेव सा माहणी जाव णं तीए वि न दिट्टं तओ णं सुविम्हिय- माणसा निउण अन्नेसिउं पयत्ता जाव णं पेच्छे गणिगा-सहायं पढमसुवयं पइरिक्के ओदनं समुद्दिसमाणं तेनावि पडिदडुं जननीं अ'गच्छमाणी चिंतियं अहन्त्रेणं जहा णं चलिया अम्हाणं ओयणं अवहरिउकामा पायमेसा ता जइ इहासन्नामागच्छिही तओ अहमेयं वावाइस्सामि त्तिं चिंतिय तेनं भणिया दूरासन्ना चेव महाय सद्देणं सा माहणी जहा णं भट्टिदारगे जइ तुं इहयं समागच्छिहिसि तओ मा एवं तं वोच्चिया जहा णं नो परिकहियं निच्छ्यं अहयं ते वावाइस्सामि एवं च अनिट्ठ-वयणं सोच्चाणं वज्जासणिपहया इव धस मुच्छिऊणं निवडिया धरणि-वडे गोयमा सा माहणी त्ति तओ णं तीए महयरिए परिवालिऊणं कंचि कालक्खाणं वृत्ता सा सुज्झसिरी जहा णं हलाहला कन्नगे अम्हाणं चिरं वट्टे ता भणसु सिग्घं नियजणणि जहा णं एह लहुं पयच्छु तमम्महाणं तंदुल-मल्लगं विप्पणङ्कं तओ णं मग्ग-मल्लगमेव पयच्छसु ताहे पविट्ठा सा सुज्जसिरि अलिदगे जाव णं दवणं तमवत्थं तरगयं निच्चेडुं मुच्छिरं तं माहणी महया हा-हा खेणं धाहाविउं पयत्ता सा सुज्जसिरि तं चायन्त्रिऊणं सह परिवग्गेणं वाइओ सो माहणो महयरी य तओ पवणजलेणं आसासिऊणं पुट्ठा सा तेहिं जहा भट्टिदारगे किमेयं किमेयं ति
ती भणियं जहान मा मा अत्तानगं दरमएणं दीहेणं खावेह मा मा विगय जलाए सरीरए वुमेह मा मा अरज्जुएहिं पासेहिं नियंतिए मजझामाहेणाणप्पेह जहा णं किल एस पुत्ते एसा धूया एस णं नत्तुगे एसा णं सुण्हा एस णण जाभाउगे एसा णं माया एस णं जणगे एसो भत्ता एस णं इट्ठे मिट्ठेपिए- कंत सुह-सयण मित्त-बंधु-परिवग्गे इह पञ्चक्खमेवेयं विदिट्ठे अलिय-मलिया चेवेसा बंध्वासा स-कज्जत्थी चेव संभयए लोओ परमत्थओ न केइ सुही जाव णं सकज्जं ताव णं माया ताव
जनगे तावणं धूया ताव णं जामाउगे ताव णं नत्तुगे ताव णं पुत्ते ताव णं सुण्हा ताव णं कंता तावणं इट्ठे मिट्ठे पिए कंते सुही सयण-जण मित्त-बंधु-परिवग्गे सकज्जसिद्धी विरहेणं तु न कस्सई काइ माया न कस्सई केइ जणगे न कस्स इकाइ धूया न कस्सई केइ जामाउगे न कस्सई केइ पुत्ते न कस्सई काइ सुण्हा न कस्सई केइ भत्ता न कस्सई केइ कंता न कस्सई केइ इट्ठे मिट्ठे पिए-कंतेसुही सयणजन मित्त-बंधु-परिवग्गे जे णं ता पेच्छ पेच्छ मए अनेगोवाइयसउलद्धे साइरेग-नवमासे कुच्छीए वि धारिऊणं च अणेग-मिट्ठ- महुर-उसिण- तिक्ख गुलिय-सणिद्ध आहार -पयाण
23 17
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org