________________
दशा-६, मूलं - ३५, [नि-४६]
३५
निच्चो, न कुव्वति, कतं न वेदेति, न निव्वाणं, नत्थि य मोक्खावातो । छ मिच्छत्तस्सट्ठाणाइं । अनभिग्गहितं असन्नीणं सन्नीणंपि केसिंचि । चशब्दाद् अन्नाणीओ वा । जो अकिरियावादी सो भवितो अभविउ वा नियमा किण्हपकिखओ किरियावादी नियमा भव्वओ नियमा सुक्कपक्खिओ । अंतो पुग्गल परियट्टस्स नियमा सिज्झिहिति, सम्मद्द्द्दिट्ठी वा मिच्छद्द्द्दिट्ठी वा होज । मिथ्यादर्शनं प्रति अमी प्रदेशा भवन्ति । नाहियवादी - नत्थि न निचो न कुणति । नास्त्यात्मा एवं वदनशीलंः नाहियवादी । एव प्रज्ञा एवं दृष्टिः, न सम्मावादी, मिथ्यावादीत्यर्थः । जो जधावत्थितं भवति स संमावादी नितिउ मोक्खो, तं भणितं नत्थि, नाणादी वा ३ नत्थि, जेन मोक्खं गम्मति, संसारोवि नत्यि, नत्थि परलोगवादी इह लोगो नत्थि परलोगोवि नत्थि । लोगायतिया एतावानेव पुरुषो यावानिन्द्रियगोचरः । भद्रे वृकपदं ह्येतत् यद्वदन्त्यऽ बहुश्रुताः ।। स नास्तिकः किमाह-नत्थि इहलोगो नत्थि परलोगो दोवि पडिसेहेति । हेतुप्रत्ययसमाग्री, पञ्चविधाए वा सुन्नताए असिद्धी अयुक्तिः । शेषं कण्ठयं । जो व नत्थि निरयादि ४ न सिद्धी वा । अहवा निरयो संसारो, स एवं वादि, सेत्ति निद्देसे,
सो अकिरियावादी आदौ वुत्तो एवं वादित्ति । यदुक्तं नाहियवादी पडिसमाणणे आलावगाणं करोति । एवं छंदरागं- छंदो नामा-इच्छा लोभो, रागो नाम तीव्राभिनिवेशः । स एवं मिथ्याष्टिर्भूत्वा इमेसु आसवदारेसु पवत्तति। से य भवति महेच्छादी सेत्ति जो सो भणितो अकिरियावादी तस्स निर्देशः महती इच्छा जेसिं ते महिच्छा-राज्यविभवपरिवारादिषु महती इच्छा महिच्छा, महारंभो जीववह इत्यादि, महापरिग्रहा-राजानो राष्ट्रपतय इत्यादी अधर्मेणाचरतीत्यधार्मिकः । अधर्ममनुगच्छतीत्यधर्मानुगः । अधर्मिकाणि कर्माण्यासेवत्यधर्मसेवी । अधर्मोइट्ठो जस्स स भवति अधम्मिट्ठो । अधम्मं अक्खाइ ते अधम्मक्खाइ । अधम्मं पलोएतीति अधम्मपलोइ । अधम्मेसु रजतीति अधम्मरजणो । अधम्मे सीलसमुदाचारो जस्स स भवइ अधम्मसीलसमुदाचारो । अधम्मेन चेव वित्तिं कप्पेमाणो विहरति, वृत्त्यर्थमेव च हनच्छिंदभिंद्दवे अंतए हणेति । कम लउड लतादीहि छिंदति कन्नोट्टणासिगासीसादीनि, भिंदइ सीसपोट्ठाई वि किंतति । वज्झो चंडो रोद्दो, असुरा चंडा रोद्दा, जो हिंसादीनि कम्माणि करेति । क्षुद्रो नाम सयणसहवासेवि न मुंचति । असमक्खितकारी साहसितो निच्चं मारेमाणस्स विकंतमाणस्स य, नीलीरयगस्स वा नीलीए । एवं तस्स लोहितपाणित्तिलोहितपाणी । उक्तं च ने । कुंचकौटिल्यउद्भवोर्ध्वभावपच्छेदनेषु, ईषत्कुंचनमाकुंचनं जधा कोति कंचिसुल्हगं तत्थ कोति मानुसाण विचक्खणो चिट्ठति सो जाणति मा एस वेविज्जंतं इमं दहुं आइक्खिति । एतस्स राउले वा कहेहिति । ता उक्कंचेऊण अच्छति जाव सो बोलेति, वंचू-प्रलंभनेवंचनंजधा-अभयो धम्मच्छलेण वंचितो पज्जोतस्स संतियाहिं गणियाहिं। मृगो वि गीतएण वंचिज्जति । अधिकाकृतिनिः कृति अत्युपचार इत्यर्थः । यथा प्रवृत्तस्योपचारस्य निर्वृत्तिर्दुष्टलक्षणं, अत्युपचारोऽपि दुष्टलक्षणमेव । जधा कत्तिओ सेट्ठी रायाण पण अत्युपचारेण गहेतो जं अलियविकलविज्झलधम्मज्झयसीलसिट्ठिलक्खेहि वीसंभकरणमधियछलेहिंति बेंति । नियडेत्ति देसभासाविवज्जयकरण कवर्ड । जधा - आसाढभूतिणा आयरितो उवज्झायसंघाडइल्लग अप्पणो य चत्तारि मोयगा निक्कालिता । कूडं कूडमेव लोकसिद्धत्वात् । जहा कूडकरिसावणकूडतुलाकूमाणमिति । सातिसयसंपउगबहुला -शोभनोऽतिशयः स्वातिशयन्यूनगुणानुमावस्य द्रव्यस्य यः सातिशयेन द्रव्येण सह संप्रयोगः क्रियते सो सातिशय संपयोगो अगुणवतश्च गुणानुशंसा गुणवदित्याह च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org