________________
१०६
जीतकल्प-छेदसूत्रम् -(३४) इयरा गिल्लसन्निही-गुलकक्कयधयतेल्लाई तीएछटुं। सेस निसिभत्ते अट्ठमं। ओहसुत्ताओ जमन्नतं सेसं। किंचोहसुत्तं? पढमभंगो।सेसा तिनिबंगासेसनिसिभित्तसद्देणभवंति। एवमेयं मूलगुणाइयारे मेहुणवज्जिएपच्छित्तंभणियं। मेहुणाइयारस्सपुन मूलट्ठाणेभणिहिइइदानिं उत्तरगुणाइयारपच्छित्तं भन्नइ ।तेय उत्तरगुणा पिंडविसोहीयाईया।तत्यपिडविसोही तिसुठाणेसु हवइ।उग्गमे उप्पायणाए एसणाए यातहा संजोयणयपमाणइंगाल धूमकारणविभागेण य विसुद्धी भवइ । एत्थ यउग्गमो सोलसभेओ। ते यसोलस भेयाआहाकम्माई। एत्थ सोलससु दोसेसुजत्थ जत्थ सरिसंपच्छित्तंतं तं दोसं दोसंगाहाए संपिडिय कहयइ । तहा उपायणाए वि सोलस । तत्थ जे सरिसपच्छित्ता ते समुच्चिणइ । एवं एसणादोसेसु वि दससु सरिसट्ठाणाइं उवसंहरइ । एगट्ठी किच्चा । एए सव्वो वि पिंडनित्तिनुसारेण भाणियव्वा । इह पुन पच्छित्तमेव केवलं विहिज्जइ। ___ आहाकम्मेखवणंउद्देसियंदुविहं-ओहेविभागेय।परिमियभिक्खदानरूवंओहोसामन्नमेगपगारं अविसेसियं तत्थ पुरिमटुं । विभागे तिनि भेया उद्देसो, कडं, कम्मं । एए तिन्नि वि पत्तेय चउहिं मेएहिं मिजंति । तं जहा-उद्देसुद्देसियं, उद्देससमुद्देसियं, उद्देसाएसियं, उद्देससमाएसियं । एएसु विमेएसुपुरिमटुं। कडुद्देसं, कडसमुद्देसं, कडाएसं, कडसमाएस।एएसुविसुविमेएसुएक्कारणयं। तहा कमुद्देसं, कम्मसमुद्देसं, कम्माएसं, कम्मसमाएसं। तत्थ पढमे आयंबिलं । सेसेसुतिसु भेएसु अब्मत्तहो । पूइयं दुविहं-सुहुमं बायरं च । सुहुमं धूमाइ । बायरं उवगरणे भत्तपाने य । तत्थ उवगरणपूइए पुरिमटुं । भत्तपानपूइए एक्कासणयं । मीसज्जायं तिविहं-जावंतियमीसज्जायं एत्थ आयंबिलं । पासंडमीसञ्जाए साहुमीसज्जाए य खमणं । ठवणा दुविहा-इत्तिरिया तत्थ निव्वइयं । चिरठवियाए पुरिमटुं । पाहुडिया विदुविहा-सुहुमाए निव्वीइयं । वायराए खमणं । पाओकरणं दुविहं-पागडकरणे पुरिमटुं । पगासकरणे आयामं । कीयं दुविहं-दव्वे भावे य । दव्वे दुविहं - आयकीयं परकीयं च । एत्य दोसु वि आयामं । भावे वि आयकीयं परकीयं च । भावायकीए आयामं । भावपरकीए पुरिमटुं । पामिच्चं दुविहं-लोइयं एत्थ आयां, लोगुत्तरिए पुन पुरिमड । परियट्टियंदुविहं-लोइए आयाम, लोगुत्तरिए पुनपुरिमडं आहडंदुविहं-सग्गामओ, परग्गामओ य। सग्गामाहडे पुरिमटुं। परग्गामाहडे सपञ्चवाए चउत्थं । परग्गामाहडे निप्पच्चवाए आयामं। उब्मिन्नं दुविहं-दद्दरउब्भिन्ने पुरिमढं, पिहिओब्भिन्नकवाडेआयामं।मालोहडंदुविहं-जहन्ने पुरिमर्द, उक्कोसे आयामं । अच्छेज्जं तिविहं-पहुअच्छेज्जं, सामिअच्छेज्जं, तेन अच्छेज्ज । तिसु वि आयामं । अनिसलु तिविहं-साहारणानिसहूं, चोल्लगानिसटुं, जड्डानिसटुं । एत्थ जावंतिए पुरिम, इयरेसु दोसु वि एक्कासनयं । एवं उग्गमदोसेसुपायच्छित्तं भणियं ।
इदानिं उप्पायणाए पायच्छित्तं भन्नइ-धाई पंचविहा, सव्वत्थ आयामं । दूई दुविहा-सग्गामपरग्गामा, दोसु विआयामं । निमित्तं तिविहं-तीए आयामं, वट्टमाणे अनागए य खमणं आजीवे जाइकुलाइभिन्ने, सव्वत्थ आया । वणीमए व सव्वत्थ आयामं । तिगिच्छा दुविहा-सुहुमाए पुरिमटुं, बायराए आयामं कोहे माने आयाम, मायाए एक्कासनं, लोभे खमणं । संथवो दुविहोपुव्वि संथवो, पच्छासंथवोवा।वयण-संथवे पुरिमटुं, सम्बन्धि-संथवे आयामं । विजाए आयाम। मंते आयामं । चुण्णे आयाम जोगे आयामं । मूलकम्मे मूलं । इदानि एसणादोसेसु पच्छित्त भण्णइ-ते य इमे दस संकियमाईया । तत्थ संकिए चउभंगो-संकियगाही संकियभोई । चरिमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org