________________
दशा-६, मूलं-३५, [नि-४६] उवासगपडिमाओ पन्नत्ताओ, कयरा खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासगपडिमाआ पन्नत्ताओ? इमाओ खलु ताओ थेरेहिं भगवंतेहिं एक्कारस उवासग-पडिमाओ पन्नताओतंजहा__अकिरियावादीयाविभवति नाहियवायी नाहियपन्ने नाहियदिट्ठी, नोसम्मावादी नो नितियावादी न संति परलोगवादी नत्थि इहलोगे नत्थि परलोए नत्थि माता नत्थि पिता नस्थि अरहंता नत्थि चक्कवट्टी नथि बलदेवा नत्यि वासुदेवा नत्थि नेरइया नत्थि सुकडदुक्कडाणं फल-वित्तिविसेसे, नो सुचिन्ना कम्मा सुचिन्नफला भवंति, नो दुचिन्ना कम्मा दुचिन्नफला भवंति, अफले कल्लाणपावए, नो पञ्चायंतिजीवा, नस्थिनिरया नस्थिसिद्धी से एवं वादी एवंपन्ने एवंदिट्ठी एवंछंदा रागमतिनिविढे आविभवति, सेयभवति महिछे महारम्भे महापरिग्गही अहमिए अहम्मानुए अहम्मसेवीअहम्मिढे अधम्मक्खाई अहम्मरागी अधम्मपलोईअधम्मजीवी अधम्मपलज्जणेअधम्मसीलसमुदाचारे अधम्मेणं चैव वित्तिं कप्पेमाणे विहरइ। __ हनछिंद भिंदवेकत्तए लोहियपाणी चेडा रुद्दाखुद्दा साहस्सियाउकंचणवंचणमायानिअडीकूडसातिसंपयोगबहुला दुस्सीला दुपरिचया दुरनुनेया दुब्बया दुष्पडियानंदा निस्सीले निग्गुणे निम्मेरे निपच्चक्खाणपोसहोववासे असाहू सव्वातो पाणाइवायातो अप्पडिविरएजावजीवाए एवंजाव सव्वाओकोहाओसव्वातोमाणातो सव्वातो मातातो सव्वातो लोभातो सव्वातो पेजातो दोसातो कलहातो अब्भक्खाणातो पेसुन्नपरपरिवादातो अरतिरतिमायामोसातो मिच्छादसणसल्लातो अपडिविरताजावजीवाए सव्वातो कसायदंतकट्ठण्हानुमद्दणविलेवणसद्दफरिसरसरूवगंधमल्लालंकारातो अपडिविरताजावज्जीवाए सव्वातो सगड-रह-जाणजुग गिल्लि थिल्लि सीया संदमाणिय सयनासन जान वाहन भोयण पवित्थरविधीतो अपडिविरता जावज्जीवाए असमिक्खियकारी सव्वातो आस-हत्थि-गो-महिस-गवेलय-दासी-दास-कम्मकरपोरुसातोअपडिविरयाजावज्जीवाए सव्वातो कयविक्कयमासद्धमासरूवगसंववहारातो अपडिविरया जावजीवाए हिरन्न-सुवन्नधनधनमणि-मोत्तियसंखसिलप्पवालाओअप्पडिविरयाजावजीवाएसव्वाओकूडतुलकूडमाणाओ अप्पडिविरिया सव्वाओआरंभसमारंभाओअप्पडिविरयासव्वाओकरणकारावणाओअप्पडिविरया सव्वातो पयणपयावणाओ अप्पडिविरया सव्वातो कोट्टणपिट्टणातो तजणतालणबंधवह परिकिलेसतो अपडिविरताजावजीवाए जेयावन्नातहप्पगारा सावजा अबोधिआकम्मंता कजंति परपाण-परिआवणकडाकजंति ततोविअणं अपडिविरता जावजीवाए, से जहानामए केइपुरिसे कलमसूर-तिल-मुग्ग-मास-निफ्फाव-चण-कुलत्थ-आलिसंद-हरिमंथ-जव एमाइएहिं अजते कूरे मिच्छादंडं पउंजइ,
एवामेव तहप्पगारे पुरिसजाते तित्तिरिवट्टा लावता-कपिंजल-मिय-महिसवराह-गाह-गोधकुम्म-सिरीस वादिएहि अजते कूरे मिच्छादंडं पउंजउ, जावि य से बाहिरिया परिसा भवति तं दासेति वा पेसेति वा भतएति वा भाइल्लेति वा कम्मारए ति वा भोगपुरिसेति वा, तेसिंपि य णं अन्नयरगंसि अधालधुसगंमि अवराधंसि सयमेव गरुयं दंडं वत्तेति, तंजहा-इमं दंडेह इमं मुंडेह इमं वजेध, इमं तालेध, इमं अंदुबधनं करेह इमं नियलबंधणं करेह इमं हडिबंधणं करेह, इमं चारवगबंधनं करेह, इमं नियलजुयलसंकोडियमोडितं करेह, इमं हत्थछिन्नं करेह इमं पादछिन्नं 12313
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org