________________
१६५
अध्ययनं ३, उद्देशक:परमच्छेरय-संदोहं सम-गाल मेवेगट्ठसमुइयंदिट्ठतितक्खणुप्पन्न-घण-निरंतर-बहलमप्पमेयाचिंतअंतोसहरिस-पीयाणुरायवस-पवियंभंतानुसमय-अहिनवा-हिनव-परिणाम-विसेसत्तेणं महमह महं ति जंपिर-परोप्पराणं विसायमुवगयं ह ह ह धी धिरत्यु अधन्ना अपुन्ना वयं इइ निंदिरअत्ताणगमनंतर-संखुहिय-हियय-मुच्छिर-सुलद्ध-चेयण सुन्न-वुन्न-सिढिलिय-सगत्त-आउंचनपसारणा-उम्मेस-निमेसाइ-सारिरिय-वावार-मुक्क-केवलं अनोवलक्ख-खलंत-मंद-मंद-दीह-हूहुंकारविमिस्स-मुक्कदीहुण्ह-बहल-नीसासेगत्तेणंअइअभिनिविठ्ठ-बुद्धीसुनिच्छिय-मनस्सणंजगस्स किं पुन तं तवमनुचेडेमो जेनेरिसं पवररिद्धिं लभेज त्ति तग्गय-मनस्स णं दसणा चेव निय-नियवच्छत्थल-निहिप्पंत-करयलुप्पाइय-महंत-माणस-चमक्कारे तागोयमाणंएवमाइ-अनंत-गुणगणाहिट्ठिय-सरीराणं तेसिं सुगहिय-नामधेजाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणो-हरयण-संदोहोह-संघाए अहन्निसाणुसमयंजीहा-सहस्सेणं पिवागरंतोसुरवईं विअन्नयरे वा केई चइनाणी माइसईय-छउमत्थेणं सयंभुरमणोवहिस्स व वास-कोडीहिं पि नो पारंगच्छेज्जा जओणं अपरिमिय-गुण-रयणे गोयमाअरहते भगवंते धम्मतित्थगरे भवंति ता किमित्थं भन्नउ जत्थ यणं__-तिलोग-नाहाणंजग-गुरुणं-भुवणेक्क-बंधूणं तेलोक-लग्गणखंभ-पवर-वर-धम्मतित्थगंराणं केइ सुरिदाइ-पायंगुट्ठग्ग-एग-देसाओ अनेगगुणगणालंकरियाओ भत्ति-भरणिभरिक्क-रसियाणं सव्वेसि पिवासुरीसाणंअनेग-भवंतर-संचिय-अणिट्ठ-दुट्ट-दुकम्म-रासी-जणिय-जोगच्च-दोमनसादि-दुक्खदारिद्द-किलेस-जम्म-जरा-मरण-रोग-सोपग-संतावुव्वेग-वाहिवेयणाईणखयट्ठाएएगगुणस्साणंत-भागमेगंभणमाणाणंजमग-समगमेव दिनयरकरे इवाणेग-गण-गणोहे जीहग्गे वि फुरंति ताइंच न सक्कासिंदा वि देवगणा समकालं भाणिऊणं किं पुन अकेवली मंस-चक्खुणोता गोयमाणं एस एत्थ परमत्थे वियाणेयव्वां जहा-णं जइ तित्थगराणं संतिए गुण-गणोहे तित्थयरे चेव वायरंतिनउणअन्नेजओणंसातिसया तेसिं भारती, अहवागोयमा किमेत्थ पभूय-वागरणेणं सारत्यं भन्नए। (तं जहा)मू. (४९५) नाम पि सयल-कम्मट्ट-मल-कलंकेहिं विप्पमुक्काणं।
तियसिद चिय-चलणाण जिन-वरिंदाण जो सरइ॥ मू. (४९६) तिविह-करणोवउत्तो खणखणे सील-संजमुज्जुत्तो।
अविराहिय वय-नियमो सो विहु अइरेण सिज्झेजा ।। मू. (४९७) जो उन दुह-उब्विग्गो सुह-तण्हालू अलि व्व कमल-वणे।
थय-थुइ-मंगल-जय-सद्द-वावडो रुणु रुणे किंचि॥ म. (४९८) भत्ति-भर-निभरो जिन-वरिंद-पायारविंद-जुग-पुरओ।
भूमी-निट्ठविय-सिरो कयंजली-वावडो चरित्तड्डो॥ मू. (४९९) एक पि गुणं हियए धरेज संकाइ-सुद्ध-सम्मत्तो।
अक्खंडिय-वय-नियमो तित्थयरत्ताए सो सिज्झे॥ म.(५००)जेसिंचणंसुगहिय-नामग्गहणाणंतित्थयराणंगोयमाएसजग-पायडेमहच्छेरयभूए भुयणस्स वि पयडपायडे महंताइसए पवियंभे तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org