________________
१८४
महानिशीथ-छेदसूत्रम् -४/-/६७७ जक्खरखस-पिसायादीणं वाणमंतरदेवाणं वाहणत्ताए तओ वि चविऊणं मिच्छजातीए कुणिमाहार-कूरज्झ-वसाय-दोसओ सत्तमाए तओ उव्वढिऊणं तइयाए चउवीसिगाए सम्मत्तं पाविहिंति तओ य सम्मत्तं-लंभ-भवाओ तइय-भवे छउरो सिन्झिहिंति एगो न सिज्झिहिइजो सो पंचमगो सव्व-जेट्ठो जओ णं सो एगंत-मिच्छ-दिट्ठी-अभव्यो य से भयलवंजे णं सुमती से भव्वे उयाहु अभब्वे गोयमा भव्वे से भयवं जइ-णं भव्वे ता णं मए समाणे कहिं समुप्पन्ने गोयमा परमाहम्मियासुरेसुं।
मू. (६७८) से भयवं किं भलवेपरमाहम्मियासुरेसुंसमुप्पज्जइ गोयमा जे केई घर-राग-दोसमोह-मिच्छत्तोदएणंसुववसियंपिपरम-हिओवएसंअवमन्नेत्ताणदुवालसंगंच सुय-नाणमप्पमाणी करीअअयामित्तायसमय-सब्भावेअनायारंपसंसियाणं तमेव उच्छपेजा जहासुमइणा उच्छप्पियं न भवंति एए कुसीले साहुणो अहाणंएए वि कुसीले ता एत्थं जगेन कोई सुसीलो अस्थि निच्छियं मए एतेहिं समं पव्वजा कायव्वा तहा जारिसोतं निबुद्धीओ तारिसो सो वि तित्थयरो त्ति एवं उच्चारेमाणेणंसेणंगोयमा महंतंपितवमनुढेमाणेपरमाम्मियासुरेसुउववज्जेज्जा से भयवंपरमाहम्मिया सुरदेवाणंउव्वट्टे समाणे से सुमती कहिं उवजेजागोयमातेनं मंद-भागेणंअनायार-पसंसुच्छप्पनंकरेमाणेणंसम्मग्ग-पणासगंअभिनंदियंतक्कम्मदोसेणं-अनंत-संसारियत्तणमज्जियंतो केत्तिए उव्वाए तस्स साहेजा जस्स णं अणेग-पोग्गल-परियडेसु वि नत्यि चउगइ-संसाराओ अवसानं ति तगा तगा वि संखेवओ सुणसु गोयमा इणमेव जंहुद्दीवे दीवं परिक्खिविऊणं ठिए जे एस लवणजलही एयस्सणंजं ठामं सिंधू महानदी पविट्ठा तप्पएसाओ दाहिणेणं दिसाभगोणं पणपन्नाए जोयणेसु वेइयाए मज्झंतरं अस्थि पडिसंताव-दायगं नाम अद्धतेरस-जोयण-पमाणं हत्थिकुभायारं थलं तचस्स य लवण-जलोवरेणं अटुट्ठ-जोयणाणी उस्सेहो तहिं च णं अचंत-घोर-तिमिसंघयाराओ घडियालगसंठाणाओसीयालीसंगुहाओतासुंचणंजुगंजुगेणंनिरंतरेजलयारीणोमनुयापरिवसंति तेयवज्ज-रिसभ-नाराय-संघयणे महाबलपरक्कमे अद्धतेरस-रयणी-पमाणेणं संखेज-वासाऊमहुमज्ज-मंसप्पिए सहावओ इत्थिलोले परम-दुव्वन्न-सुइमाल-अनिट्ठ-खर-फरुसिय-तनू मायंगवइकयमुहे सीह-घोरदिट्ठी-कयंत-भीसणे अदाविय पट्टी असणि व्व निट्ठर-पहारी दप्पुद्धरे य भवंति तेसिं तिजाओ अंतरंड-गोलियाओ ताओ गहाय चमरीणं संतचिअहिं सेय-पुंछवालेहि गुंथिऊणं जे केइ उभय-कन्नेसुंनिबंधिऊण महग्घुत्तम-जच्च-रयणत्थी सागरमनुपसिवेजा__ सेणंजलहत्थि-महिस-गोहिग-मयर-महामच्छ-तंतु-सुंसुमार-पभितीहिंदुट्ठ-सावतेहिं अमेसिए चेव सव्वं पि सागर-जलं आहिडिऊण जहिच्छाए जच्च-रयण-संगहंदारुणंदुक्खं पुव्वज्जिय रोद्दकम्म-वसगाअनुभवंति से भयवंकेणअटेणंगोयमा तेसिंजीवमाणाणंकोस-मज्झेताआगोलियाओ गहेउंजे जया उण ते धिप्पंति तया बहुविहाहिं नियंतणाहिं महया साहसेणं सन्नद्ध-बद्ध-करवालकुंत-चक्काइ-पहरणाडोवेहिं बहु-सूर-धीर-पुरिसेहिं बुद्धीपुव्वगेणं सजी-विय-डोलाए धेप्पंति तेसिं चधेप्पमाणाणंजाइंसारीर-माणसाइंदुक्खाइंभवंतिताइंसव्वेसुंनारय-दुक्खेसुजइ परंउवमेजा से भयवं को उन ताओ अंतरंड-गेलियाओगेण्हेजा गोयमा तत्तेव लवण-समुद्दे अस्थि रयण-दीवं नाम अंतर-दीवं तस्सेव पडिसंताव-दायगाओ थलाओ एगीतसाए जोयण-सएहिं तं निवासिणो मनुयाभवंति भयवंकयरेणंपओगेणं खेत्त-सभाव-सिद्ध-पुव्वपुरिस-सिद्धेणंच विहाणेणं सेभयवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org