________________
२७०
महानिशीथ-छेदसूत्रम् -८(२)/-/१५२४ होहिइत्ति वियप्पिऊणं कुलालेणं समप्पिओ से बालगो गोयमास दईयाए तीए यसब्माव-नेहेणं परिवालिऊणं मानुसी कए से बालगे कयं च पामं कुलालेणं लोगानुवित्तीए सजणगाहिहाणेणं जहाणंसुसढो अन्नयाकालकमेणंगोयमासुसाहु-संजोग-देसणापुव्वेणंपडिबुद्धेणंसुसढे पव्वइए य जावणं परम-सद्धा-संवेग-वेरग्ग-गए-अचंत-वीरूग्ग-कट्ठसुदुक्करं महाकायकेसं करेइ संजमं जयणंनयाणइअजयणादोसेणंतुसव्वत्थ असंजम-पएसुणंअवरज्झे तओतस्स गुरुहिं भणियं जहाभोभो महासत्ततए अन्नाण-दोसओ संजम-जयणं अयाणमाणेणं महंते काय-केसे समाढत्ते नवरंजइ निचालोयणंदाऊणं पायच्छित्तंन काहिसीता सव्वमेयं निष्फलं होही ताजावणं गुरुहिं चोइए ताव णं से अणवरयालोयणं पयच्छे से विणं गुरू तस्स तहा पायच्छित्ते पयाइ जहा णं संजम-जयणं ननूं एगंतेनेव अहनिसाणुसमयं रोद्दट्ट-ज्झाणाइविप्पमुक्के सुहज्झवसाय-निरंतरे पविहरेज्ज अहन्नयाणं गोयमा से पावमती जे केइछट्ठ-टुम-दसम-दुवालसद्धमास-मास-जावणं छम्मास-खवणाइए अन्नयरे वा सुमहं काय-केसाणुगए पच्छित्ते से णं तह त्ति समनुढे जे य उणं एगंत-संजम-किरियाणंजगणाणुगएमणोवइ-काय-जोगेसयलासव-निरोहेसज्झाय-ज्झाणावस्सगाईए असेस-पाव-कम्म-रासि-निद्दहणे पायच्छित्ते से णं पमाए अवपन्ने अवहेले असद्दहे सिढिले जावन किल किमित्थ दुक्करंति काऊणंनतहासमनुढे अन्नयाणंगोयमाअहाउयंपरिवालिऊणं से सुसढे मरिऊणं सोहम्मे कप्पेइंदसामाणिए महिड्डी देवेसमुप्पनेतओविचविऊणंइहईवासुदेवो होऊणं सत्तम-पुढवीए समुप्पनेतओउवव्वट्टेसमाणे महा काए हत्थी होऊणंमेहुणा-सत्त-मानसे मारिऊणं अनंत-वणस्सतीए गय त्ति एसणं गोयमा से सुसढे जेणं। मू. (१५२५) आलोइय-निंदियगरहिएणं कय-पायच्छित्तेवि भवित्ताणं ।
जयणं अयाणमाणे भमिही सुइरंतु संसारे ।। म. (१५२६) से भयवंकयराओयतेनंजयणा न विनायाजओणंतं तारिसं सुदुक्कारं कायकेस काऊणं पि तहा वि णं भमिहिइ सुइरं तु संसारे गोयमा जयणा नाम अट्ठारसण्हं सीलंगसहस्साणं संपुन्नाणं अखंडिय-विराहियाणं जावजीव-महन्निसाणुसमयं धारणं कसिणं संजमकिरियं अनुमन्नंतितंचतेन न विन्नायंतितेणंतुसे अहन्ने भमिहिइ सुइरंतु संसारे से भयवं केणं अटेणंतंचतेनंन विन्नायंतिता सिद्धीए मनुवयंतेनवरंतुतेनंबाहिर-पानगेपरिभुत्ते बाहिरपाणग परिभोइस्सणंगोयमा बहूइ विकायकेसे निरत्थगे हवेज्जा जओणं गोयमा आऊ-तेऊ-मेहुणे एए तओ विमहापावट्ठाणे अबोहिदायगे एगंतेनं विवजियव्वे एगंतेनं न समायरियव्वे सुसंजएहिं ति एतेनं अटेणं तं च तेनं न विन्नाय ति से भयवं केणं अटेणं आऊ-तेऊ-मेहुणे त्ति अबोहिदायगे समक्खाए गोयमाणं सव्वमवि छक्काय-समारंभे महापावट्ठाणे किंतु आऊ-तेउकाय-समारंभेणं अनंत-सत्तोवघाए मेहुणासेवणेणंतुसंखेज्जासंखेन-सतोवघाए घन-राग-दोस-मोहाणुगए एगंतअप्प-सत्थज्झवसायत्तमेव जम्हा णं एवं तम्हाओ गोयमा एतेसिं समारंभासेवणपरिभोगादिसु वट्टमाणे पाणी पढममहव्वयमेव न धारेज्जा तयभावे अवसेसमहव्वय-संजमट्ठाणस्स अभावमेव जम्हाएवं तम्हासव्वही विराहिअसामन्नेजओएवंतओणंपवत्तियसंमग्गपणासित्तेणेव गोयमा तं किं किंपि कम्मं निबंधेजा जेणं तु नरय-तिरिय-कुमानुसेसु अनंत-खुत्तो पुणो पुणो धम्मो त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org