________________
अध्ययनं:२, उद्देशकः१
१४१
मू. (२४२)
मू. (२४३)
मू. (२४४)
मू. (२४५)
मू. (२४६)
मू. (२४७)
मू. (२४८)
मू. (२४९)
मू. (२५०)
कालं गमेंति दुक्खेहिं मनुया पुन्नेहिं उल्झिया ॥ संखेवत्तमिमं भणियं सव्वेसिं जग-जंतुणं । दुक्खं मानुस-जाईणं गोयम जंतं निबोधय ॥ जनुसमयमनुभवंताणं सयहा उव्वेवियाण वि । निम्विन्नाणं पिदुक्खेहिं वेरग्गं न तहा वी भवे ॥
दुविहं समासओ मुणसुदुक्खं सारीर-मानसं । __ घोर-पचंड-महारोदं तिविहं एक्ककंभवे ॥ घोरं जाण मुहत्तंतं घोर-पयंडं ति समय-वीसामं । घोर-पयंड-महारोई अनुसमय-विस्सामगं मुणे॥ घोरं-मनुस्स-जाईणं घोर-पयंडं मुणे तिरिच्छासुं। घोर-पयंडमहारोदं नारय-जीवाण गोयमा॥ मानुस्सं तिविहं जाणे जहन्न-मज्झुत्तमं दुहं । नत्यि जहन्नं तिरिच्छाणं दुह-मुक्कोसं तु नारयं । जंतं जहन्नगंदुक्खं मानुस्सं तं दुहा मुणे । सुहुम-बादर-भेदेनं निविभागे इतरे दुवे॥
सम्मुच्छिमेसु मनुएसुंसुहुमं देवेसु बायरं । चवणयाले महिड्डिणं आजम्ममाभिओगियाणं उ ।।
सारीरं नत्यि देवाणं दुक्खेणं मानसेन उ। अइबलियं वजिमं हिययं सय-खंडं जंन वी फुडे ।। निविभागे य जे भणिए दोन्नि मज्झुत्तमे दुहे। मनुयाणं ते समक्खए गब्मवक्कंतियाणं उ ।। असंखेयाऊ मनुयाणं दुक्खं जाणे विमज्झिमं । संखेयाउ मनुस्साणंतु दुक्खं चेवुक्कोसगं॥ असोक्खं वेयणा बाहा पीडा दुक्खमणेव्बुई। अणरागमरई केसं एवमादी एगट्ठिया बहू ॥ अध्ययनं-२, उद्देशक : १. समाप्तः
-: उद्देशकः२:सारीरेयर-भेदमियं जंभणियंतं पवक्खई। सारीरंगोयमा दुक्खं सुपरिफुडं तमवधारय ।। वालग्ग-कोडि-लक्ख-मयं भागमेत्तं छिवे धुवे । अथिर-अन्नन्नपदेससरं कुंथुमनह वित्तिं खणं ॥ . तेन वि करकत्ति सल्लेउं हिययमुद्धसए तनू।
सीयंती अंगमंगाईगुरु उवेई॥ __ सव्वसरीरस्सऽन्भंतरं कंपे थरथरस्सय॥
For Private & Personal Use Only
मू. (२५१)
मू. (२५२)
मू. (२५३)
मू. (२५४)
मू. (२५५)
मू. (२५६)
Jain Education International
www.jainelibrary.org