________________
१४०
महानिशीथ - छेदसूत्रम् - २ /१/२२६
अध्ययनं-२, कर्मविपाकं उद्देशकः :-9
निम्मूलुद्धिय-सल्लेणं सव्व-भावेन गोयमा । झाणे पविसित्तु सम्मेयं पच्चक्खं पासियव्वयं ॥ सन्नी जे वि याsसन्नी भव्वाभव्वा उ जे जगे । सुहत्थी - तिरियमुड्डाऽहं इहमिहाडंति दस-दिसिं ।। असन्नी दुविहे नेए वियलिदी एगिंदिए । वियले किमि- कुंथु-मच्छादी पुढवादी-एगिदिए । पसु पक्खी - मिगा-सन्नी नेरइया मनुयामरा । भव्वाभव्वा वि अत्थेसु नीरए उभय-वज्जिए । धम्मत्ता जंति छायाए वियलिंदी- सिसिरायवं । होही सोक्खं किलम्हाणं ता दुक्खं तत्थ वी भवे ॥ सुकुमालंगत्ताओ खण- दाहं सिसिरं खणं । न इमं न इमं अहियासेउं सक्कीन्नं एवमादियं ॥ मेहुण-संकप्प-रागाओ मोहा अन्नाण- दोसओ । पुढवादिसु गएगिंदी न याणंती दुक्खं सुहं ॥ परिवत्तंते अनंते वि काले बेइंदियत्तणं । hi जीवा न पावेंति के पुणाऽनादि पावियं ॥
मू. (२२६)
मू. (२२७)
मू. (२२८)
मू. (२२९)
मू. (२३०)
मू. (२३१)
मू. (२३२)
मू. (२३३)
मू. (२३४) सी - उण्ह-वाय-विज्झडिया मिय-पसु-पक्खी-सिरीसिवा । सिमिणते वि न लभंते ते निमिसद्धब्धंतरं सुहं ।।
मू. (२३६)
मू. (२३५) खर-फरुस- तिक्ख-करवत्ताइएहिं फालिज्जता खण खण । निवसंति नारया नरए तेसिं सोक्खं कुओ भवे ॥ सुरलोए अमरया सरिसा सव्वेसिं तत्थिमं दुहं । उवट्ठिए वाहणत्ताए एगो अन्नो तत्थमारुहे ॥ सम-तुल्ले पाणि-पादेनं हा हा मे अत्त-वेरिणा । माया- दंभेण धिद्धिद्धि परितप्पे हं आयवंचिओ ॥
मू. (२३७)
मू. (२३८)
मू. (२३९)
मू. (२४०)
मू. (२४१)
Jain Education International
सुहेसी किसि-कम्मत्तं सेवा-वाणिज्ज-सिप्पयं । कुव्वताऽहन्निसं मनुया धुप्पंते एसिं कुओ सुहं ॥ पर-घरसिरीए दिट्ठाए एगे डज्झति बालिसे । अन्ने अपहुप्पमाणीए अन्ने खीणाए लच्छिए । पुन्नेहिं वडमाणेहिं जस- कित्ती लच्छी य वड्डइ । पुन्नेहिं हायमाणेहिं जस- कित्ती - लच्छी- खीयइ ॥ वास- साहस्सियं केई मन्नते एगं दिनं पुणो ।
For Private & Personal Use Only
www.jainelibrary.org