________________
९०
-
--
दशाश्रुतस्कन्ध-छेदसूत्रम् -१०/११२ समणाउसो! तस्स अनिदानस्स इमेयारूवे कल्लाणफलविवेगे। जं तेणं भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणं अंतं करेति।
मू. (११३) ततेणं बहवे निग्गंथा य निग्गंधीओ य समणतो भगवंतस्स महावीरस्स अंतियं एयमढे सोचा निसम्म समणं भगवं महावीरं वंदंति नमसंति वंदित्ता नमंसित्ता तस्स ठाणस्स आलोएंति पडिक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवजंति।
मू. (११४) तेणं कालेणं तेणं समयेणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइये बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं साविगाणं वहूणं देवाणं बहूणं देवीणं सदेवमनुआसुराएपरिसाए मझगते एवं भासति एवं परूवेसि आयतिट्ठाणे नामं अजो अज्झयणे सअटुं सहेउयं सकारणं सुत्तं च अत्थं च तदुभयं च भुञ्जो भुञ्जो उवदरिसितित्ति बेमि।
दसा-१०-समाप्ता मुनि दीपरलसागरेण संशोधिता सम्पादिता दशाश्रुतस्कन्धसूत्रस्य भद्रबाहुस्वामि रचिता नियुक्ति एवं जिनदान महत्तर विरचिता चूणिः समाप्ता
३७ । चतुर्थ छेदसूत्रं दशाश्रुतस्कन्धं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org