________________
६०
दशाश्रुतस्कन्ध-छेदसूत्रम् -८/५२ आउक्का फुसिताउ सचित्तवातोय मुहे पविस्सति, ततिया नाम एसणासमिती अनाउत्तस्स हत्थमत्ताणं छेदो नाम उदतोल्लविज्जत्ति दुक्खं नज्जति, चरिमातो नाम- आयाणनिक्खेवणा समिती पारिट्ठावणिया समिती य । इरियासमिती अनुवउत्तो सुहमातो मंदुक्कंलियादीउ हरिताणिय न परिहरति । आदाननिक्खेवणासमितीए पारिट्ठावणियासमितीए य अनुवउत्तो पडिलेहणपमञ्जणासु दुप्पडिलेहितं दुपमज्जितं करेति, न वा पमज्जेज्ज पडिलेहिज्ज वा । समितीणं पंचण्हवि उदाहरणाणि । इरियासमितीए उदाहरणं
एगो साहू इरियासमितीए जुत्तो सक्कस्स आसनं चलितं । सक्केण देवमज्झे पसंसितो । मिच्छाद्दिट्ठी देवो असद्दतो आगतो । मक्खितप्पमाणातो मंदुक्कलियाओ विउव्वति । पिट्ठतो हत्यिभय गति न भिदति । हत्यणाय उक्खिवितुं पाडितो न सरीरं पेहति सत्ता मारितत्ति जीवदयापरिणतो, अथवा इरियासमितीए अरहन्त्रतो देवताए पादो छिन्नो । अन्नाए संधितो य। भासासमितीए-साहू नगररोहए वट्टमाणे भिक्खए निग्गतो पुच्छितो भणति- बहुं सुणेत्ति कन्नेहिं सिलोगो । एसणा-समितीए नंदिसेनो वसुदेवस्स पुव्वभवोकथेतव्वो । अथवा इमं दिव्विवातियं, पंचसंजता महल्लातो अद्धाणातो तण्हाछुहा किलंता निग्गया वियालितं गता पाणियं मग्गंति अनेसणा लोगो करेति न लद्धं कालगता पंचवि । आदानभंडमत्तनिक्खेवणासमितीए उदाहरणं-आयरिएण साधू भणितो, गामं वच्चामो । उग्गाहिते संते केनवि कारणेण द्विता । एक्को एत्ताहे पडिलेहितंति कातुं ट्ठवेउमारद्धो । साधूहिं चोदितो भणति, किं एत्थ सप्पो भविस्सति ? । संनिहिताए देवताए सप्पो विगुव्वितो एस जहन्नो असमितो । अन्नो तेनेव विहिना पडिलेहित्ता ठवेति, सो उक्कोसतो समितो । उदाहरणं एगस्सायरियस्स पंचसिस्ससयाई । एत्थ एगो सेट्ठिसुतो पव्वइतो । सो जो जो साधू एति तस्स दंडयं निक्खिवति । एवं तस्स बहुनावि कालेणं न परिताम्मति । पंचमाए समितीए उदाहरणं धम्मरुई, सक्कासनचलनं पसंसा मिच्छाद्द्द्दिट्ठीदेव आगमनं पिपीलिया विगुव्वणं काइयाडासंजता बाहाडितोय मत्ततो निग्गतो पेच्छति संसत्तं थंडिल्लं साधू परिताविज्जंतित्ति पपीतो देवेनं बारितो वंदितुं गतो । बितिओ चेल्लतो काइयाडो न वोसिरति देवताए उज्जोतो कओ एस समितो । इमो असमितो | चउव्वीसं उच्चारपासवणभूमीतो तिन्निय कालभूमितो न पडिलेहेति, चोदितो भणति, किं एत्थ उट्टो भविज्जा । देवता उट्टरूवेण थंडिले ठिता, वितियए गतो तत्थवि एवं, ततियएवि ताहे तेन उट्ठवितो ताहे देवताए पडिचोदितो सम्मं पडिवन्नो । इदानिं मनवयसा काइए य दुच्चरित्तित्ति । अस्य व्याख्यानि. [१३] मनवयणकायगुत्तो दुच्चरियाइं तु खिप्पमालोए ।
अहिगरणम्मि दुरूयग पज्जोए चेव दमए य ॥
चू. मनपुव्वद्धं कंठं गुत्तीणं उदाहरणाणि मनोगुत्तीए एगो सेट्ठिसुतो सुन्नघरे पडिमं ठितो पुराण भज्जा से सन्निरोहमस्सहमाणी उब्भामइल्लेण समं तं चेव धरमतिगता पल्लंकखिल्लएण य साधुस्स पादो विद्धो तत्थ अनायार आयरति, नय तस्स भगवंतो मनो विनिग्गंतो सट्टाणातो । वतिगुत्तीएसन्नातयसगासं साधू पत्थितो, चोरेहिं गहितो वुत्तो य, मातपितरो से विवाहनिमित्तं एतानि दिट्ठानि तेहिं नियत्तितों, तेन तेसिं वइगुत्तेण न कहितं, पुनरवि चोरेहिं गहिताणि । साहू य पुनो
दिट्ठो । स एवायं साधुत्ति भणिऊण मुक्को। इतराणवि तस्स वइगुत्तस्स माता पितरोत्ति काउं मुक्कानि । कायगुत्तीए साहू हत्थिसंभमे गतिं न भिदति अद्धाणपडिवन्नो वा । इदानिं अधिकरणेतिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org