________________
१४
दशाश्रुतस्कन्ध-छेदसूत्रम् -३/३ जेलद्धा ते ताणं भणंति आसायणाउ जगे॥ धू. साधूस्स चोरेहिं उवधिम्मि हीरमाणे जं आचरति तत्य निजरालाभो सो पुन अनिट्ठो द्रव्यं प्रति । जंपुन हिंडतो साधू आहारोवधि सुद्धं उप्पाएइ सो इट्टो द्रव्य प्रति । खेतं प्रतिजं कांतारे पलंबादि पडिसेवति सो अनिट्ठो, जंगमादिसु विहीए विहरंतो निजरेति सोइट्ठो, कालंप्रति अनिट्ठो जंदुभिक्खादिसुजतणाएपडिसेवंतोपि निजरतोहोति।इट्ठोरतिंदियावाजंचकवालसमायारि अहीनमतिरित्तं करेति । भावंप्रति अनिट्ठोजंगिलानस्स पेजाती करेति । इट्ठोजसत्यावत्थो साधू तवसा अप्पाणं भावेति । अहवा आसादना दव्वादिचउव्विहा । तत्थ गाथा-साहुणो तेनाहडस्स उवधिस्स जो पुनरवि लंभो सा अनिट्ठा दव्वासादना । जो पुनओ भासितअनोभासियस्स वा उग्गमुप्पादनाएसणासुद्धस्स उवधिस्स लंभो, साइट्ठादव्वासादना ।अहवादव्वासादनातिविधा, सचित्तादि । अनिट्ठा असोभणाणं एतेसिं चेव । खेत्ते कंतारे जं लमंति अफासुयं सा अनिट्ठा, फासुगं इंट्ठा, गामानुगामं वा दूईजमाणाणं मासकप्पपाओगाणं खेत्ताणं लंभो इट्ठा अजोग्गाणं अनिट्ठा। कालेजंओमोदरियाएविसमदुमिक्खेवाअन्नलिंगेणकालियाएजंआहारादिओप्पायति साअनिट्ठा, सुभिक्खे इट्ठा दिवसतोसलिगेणं, भावेअनिट्ठा गिलाणसं अहिंडक्केविसविसूइगादिसु सुसहनिमित्तं अनेसणिज्जं घेप्पति, एसणिज्जा इट्टा, जेन लद्धा इटाणिट्ठदव्वादि ४ तेन भन्नति । आसादनातुजगेपढ़तिच कुलट्ठादव्वादी इट्ठानिट्ठा, केन? तेन साधुणामंग्गंतेण, तेन कारणेनेति वाक्यशेषः । आसादना जगेत्ति लोगे अहवा अयमन्यो विकल्पेः । नि. [१७] दव्वं मानुम्मानं हीनाहिअंजंमिखेत्तेजं कालं।
एमेव छव्विहंमि भावे पगयं तु भावेन ॥ घू.जंजव्वं मानुजुत्तंलब्मति साइट्ठा हीनाहियंलब्मति सा अनिट्ठा, अहवाउनाहियं दव्वं दिंतस्स असमाही समं देंतस्स समाधी तं जंमि खेत्ते देइ, जम्मिवि खेत्ते वन्निजति, आसादना इट्ठानिट्ठा ।जंवा लब्भति खेत्तं इट्ठानिठें, जंमिवा काले वनेजति इट्ठानिट्ठा, एवं भवति इट्ठानिट्ठा, एवमेव छविधमिवि भाविंति-छविहे भाव उदइयादि । एमेव इटानिट्ठा भाणियव्वा । तत्थोदइए तित्थगरसरीरगंआहारगंच इट्ठा, अनिट्ठा हुंडादि । अथवा उच्चागोत्तं सुभनामंव इट्ठा इतराणं जो लाभो सा अनिट्ठा, अहवा सातं च वेदणिज्जे गाधा सेसा अनिट्ठा । उवसामियाई सम्मत्तचरित्ताई इट्ठा, रवइए नाणादि इट्टा, तहिपि नाणं सव्विद्धं केवलं खओवसमियं नाणादि ३इट्ठा, अनाणादि ३ अनिट्ठा । पारिणामियं भव्यत्वं कर्तुत्वं च इट्टा । अभव्यत्वां अनिट्ठा । सन्निवाते सोमणेसुइट्ठा, असोभनेसु अनिट्ठा पगयं अधिगारो भावलंभेण, अनिट्टे न सुत्तपडिकुट्टे वा अकरितो पसत्थो भावलंभो । आङ् मर्यादाभिविध्योः । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमाडंडितं विद्याद्याक्यस्मरणयोरडित्।ईषदर्थे तावत्आउष्णं उष्ण अहवाआकदुकंइषत्कदुकंक्रियायोगे आ एति एतिअथवाआगच्छस्व मर्यादार्याआउदकांतात प्रियमनुव्रजेत्, अथवा आपाटलिपुत्राद्वृष्टो मेघः, आरतो पाटलिपुत्रस्येति । अभिविधिरभिव्याप्तिः। तत्राभिविधौ आऔद्र औद्रयशः पाणिनेः, आचंडालं वा यशः पाणिनेरिति । अथवा आपर्वतो परिक्षेत्राणि वाक्ये, आ एवं तु मन्यसे, स्मरणे आ एवं किलैतत् । एष आदुपसर्गः कुत्र वर्ण्यत? उच्यते
नि. [१८] छट्टट्ठमपुव्वेसुंआउवसग्गोत्ति सव्वजुत्तिकओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org