________________
अध्ययनं: १, उद्देशक:
१२५
नमो नमोनिम्मल देसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः
३९ महानिशीथं - छेदसूत्रं
[मूलम्]
षष्ठंछेद सूत्रं * मूलम् एव (सधनतपासपछी ५ ममनेमासूत्र ७५२४वृत्ति-यूलि
નિયુક્તિ આદિ મળેલ નથી માટે માત્ર મૂજઆપેલ છે
(अध्ययनं-१-शल्योखरणम्) मू. (१) ओम् नमोतित्थस्स, ओम् नमो अरहंताणं, सुयं मे आउसंतेनं भगवया एवमक्खायंइह खलु छउमत्थ-संजम-किरियाए वट्टमाणे जेणं केइ साहू वा साहूणी वा से णं इमेणं परमत्थतत्त-सार-सब्भूयत्थ-पसाहग-सुमहत्थातिसय-पवर-वर-महानिसीह-सुयक्खंध-सुयानुसारेणंतिविहं तिविहेणं सव्व-भाव-भावंतरंतरेहिणं नीसल्ले भवित्ताणं आयहियट्ठाए अचंत-घोर-वीरुग्ग-कट्ठतव-संजमानुट्ठाणेसुसव्व-पमाया-लंबण-विप्पमुक्के अनुसमयमहिन्नसमनालसत्ताए सययंअनिविन्नेअनन्न-परम-सद्धा-संवेग-वेरग्ग-मग्गगएनिन्नियाणोअनिगहिय-बल-वीरिय-परिसक्कारपरक्कमे अगिलानीए वोसट्टचत्त-देहे सुणिच्छि-एगग्गचित्ते-अभिक्खणं अभिरमेजा।
मू. (२) नोणंराग-दोस-मोह-विसय-कसाय-नाणालंबणानेग-पमाय-इड्डि-रस-सायागारवरोद्दझज्झाण-विगहामिच्छत्ताविरइ-दुट्ठ-जोग-नाययणसेवणा-कुसीलादि-संसग्गी-पेसुन्न ऽभक्खाणकलह-जातादि-मय-मच्छरामरीस-ममीकार-अहंकारादि-अणेग-भेय-भिन्न-तामस-भाव-कलुसिएणं हियएणंहिंसालिय-चोरिक-मेहुण-परिग्गहारंभ-संकप्पादि-गोयर-अज्झवसिए-धोर-पयंडमहारोद्द-घन-चिक्कणं-पावकम्म-मल-लेव-खवलिए असंवुडासव-दारे। मू. (३)एक्क-खण-लव-मुहुत्त निमिस-निमिसद्धब्भंतरमवि ससल्ले विरत्तेज्ज तंजहा
उवसंते सव्वभावेणं विरत्ते य जया भवे । सव्वत्थ विसए आया रागेयर-मोह-वजिरे ॥
तया संवेगमावन्ने पारलोइय वत्तणि।
एगग्गेनेसती सम्मं हा मओ कत्थ गच्छिहं ।। मू. (६)
को धम्मो को वओ नियमो को तवो मेऽनुचिट्ठिओ। किं सीलं धारियं होज्जा को पुन दानो पयच्छिओ। - जस्सानुभाव ओन्नत्थ हीन-मज्झुत्तमे कुले। सग्गे वा मनुय-लोए वा सोक्खं रिद्धिं लभेजहं ।। अहवा किंथ विसाएण सव्वंजाणामि अत्तियं ।
मू. (७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org