________________
१९४
महानिशीथ-छेदसूत्रम् -५/-/७५१
मू. (७५१) तत्थ य सूल-विसूइय-अन्नयरे वा विचित्त-मायके।
उप्पन्ने जलणुज्जालणाइंन करे मुनी तयं गच्छं। मू. (७५२) जत्थ य तेरसहत्ये अजाओ परिहरंति नाण-धरे।
मनसा सुय-देवयमिव-सव्वमिवीत्थी परिहरंति॥ मू. (७५३) इति-हास-खेड्ड-कंदप्प-नाह-वादन कीरए जत्थ ।
धोवण-डेवण-लंघण न मयार-जयार-उच्चरणं॥ मू. (७५४) जत्थित्थी-कर-फरिसं अंतरिय कारणे वि उप्पन्ने ।
दिट्ठीविस-दित्तग्गी-विसं ववजिजइस गच्छो॥ मू. (७५५) जत्यित्थी-कर-फरिसंलिगी अरहा विसयमविकरेजा।
तं निच्छयओ गोयम जाणिज्जा मूल-गुण-बाहा ॥ मू. (७५६) मूल-गुणेहिं उ खलियं बहु-गुण-कलियं पिलद्धि-संपन्नं ।
उत्तम-कुले विजायं निद्धाडिज्जइ जहिं तयं गच्छं॥ मू. (७५७) जत्त हिरन्न-सुवन्ने धण-धन्ने कंस-दूस-फल ।हाणं
सयनाणं आसनाणं य न य परिभोगो तयं गच्छं । मू. (७५८) जत्थ हिरन्न-सुवन्नं हत्थेण परागयं पिनो च्छिप्पे
कारण-समप्पियं पिहुखण-निमिसद्धं पितं गच्छं मू. (७५९) दुद्धर-बंभव्वय-पालणट्ठ अजाण चवल-चित्ताणं ।
सत्त सहस्सा परिहार-हाण वी जत्थत्थितं गच्छं ।। मू. (७६०) जत्थुत्तरवडपरिडउत्तरेहिं अजाओ साहुणा सद्धि।
पलवंति सुकुद्धा वी गोयम किं तेन गच्छेणं॥ मू. (७६१) जत्थ य गोयम बहु विहविकप्प-कल्लोल-चंचल-मनाणं ।
___ अजाणमणहिजइ भणियंतं केरिसं गच्छं। मू. (७६२) जत्थेक्कंग-सरीरो साहू अह साहूणि ब्व हत्थ-सया।
उडंगच्छेज्ज बहिं गोयम गच्छम्मिका मेरा॥ मू. (७६३) जत्थ य अजाहि समं संलावुल्लाव-माइ-ववहारं ।
मोत्तुं धम्मुवएसंगोयमतं केरिसंगच्छं। मू. (७६४) भयवमणियत्त-विहारं नियय-विहार न ताव साहूणं।
कारण नीयावासं जो सेवेतस्स का वत्ता॥ मू. (७६५) निम्मम-निरंकारे उजुत्ते नाण-दसण-चरिते।
सयलारभ-विमुक्के अप्पडिबद्धे स-देहे वि॥ मू. (७६६) आयारमायरंते एगक्खेत्ते वि गोयमा मुणियो।
वास-सयं पि वसंते गीयत्येऽऽराहगे भणिए । मू. (७६७) जत्थ समुद्देस-काले साहूणं मंडलीए अजाओ।
गोयम ठवंति पादे इत्थी-रज्जंन तं गछं।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org