Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीयो भाग / सूत्र - १३, पञ्चमः किरणे
२१७ બેમાંથી એક જણ બે નેત્રો ભૂલી, બીજાને કહે છે કે-અરે, મિત્ર! તે ચિત્ર કાણો છે.' ત્યારે બીજો જવાબ આપે છે કે તારો આ પક્ષ (પ્રતિજ્ઞા) મારા સાચા સ્મરણથી ખંડિત થાય છે, કારણ કે-હું તે ચૈત્રને વિદ્યમાન બે નેત્રવાળા તરીકે સારી રીતે યાદ કરું છું. ત્યારે આ પ્રમાણે સ્મરણ નિરાકૃત સાધ્યધર્મવિશેષણક ५मास छ. प्रत्यत्मिशन निराकृत साध्ययभावशेष ने छ -'सदृशे' इति । ओ मे समान वस्तुमi, 5 में 6 सामान्यन प्रान्तिथी ५३ (प्रतिश) ७२ छ. 'तदेवेदम्' ति, ते ४ ॥छ.. त्यारे मानो मा ५, ति सामान्यन अवाबनवाय, 'तेन तुल्यं- तेन सर'-मापा सभ्य પ્રત્યભિજ્ઞાનથી નિરાકૃત કરાય છે.
तर्कनिराकृतसाध्यधर्मविशेषणकादीनाचष्टे -
यो यो मित्रातनयस्स स श्याम इति पक्षो यो यश्शाकाद्याहारपरिणामपूर्वक मित्रातनयस्स श्याम इति तर्केण तथा । नरशिरःकपालं शचीति लोकेन तथा । नास्ति प्रत्यक्षातिरिक्तं प्रमाणमिति पक्षीकुर्वतश्चार्वाकस्य पक्षोऽयं स्ववचनेन तथा ॥ १३ ॥
यो य इति । शाकाद्याहारेति, शाकाद्याहारपरिणामपूर्वकत्वमन्तरेणानुपलब्धत्वाच्छ्यामत्वस्य तद्विशिष्टश्यामत्वमेव मित्रातनयत्वव्यापकं न तु केवलं श्यामत्वं तदन्तरेणापि मित्रातनयत्वस्य भावादिति भावः । लोकनिराकृतसाध्यधर्मविशेषणकमभिधत्ते नरेति, लोकेनेति लोके हि प्राण्यङ्गत्वाविशेषेऽपि वस्तुस्वभावतः किञ्चित्पवित्रं किञ्चिदपवित्रमिति प्रसिद्धं, यथा गोपिण्डोत्पन्नत्वाविशेषेऽपि तदुग्धं शुद्धं न तु तन्मांसमिति लोकव्यवहारतस्तत्पक्षनिराकरणमिति भावः । स्ववचननिराकृतसाध्यधर्मविशेषणकमाचष्टे नास्तीति स्ववचनेनेति, अयम्भावः, चार्वाको हि प्रत्यक्षमेकमेव प्रमाणं नान्यदनुमानादिकमिति स्वीकरोति तदा वचनस्यास्य न प्रत्यक्षातिरिक्तं प्रमाणमस्तीत्येवं रूपस्य स्वार्थे प्रमाणाभावात् तस्य कथं स्वेष्टसिद्धिः यदि प्रमाणमभ्युपगच्छति तदा स्ववचनस्य प्रत्यक्षातिरिक्तस्यापि प्रमाणतया तेन वचनेन स्वपक्षो बाधित एवेति । ननु लोकप्रतीतसाध्यधर्मविशेषणकस्य प्रत्यक्षनिराकृतसाध्यधर्मविशेषणकादिष्वेव वचनस्य शब्दरूपतया स्ववचननिराकृतसाध्यधर्मविशेषणकस्याऽऽगमनिराकृतसाध्यधर्मविशेषणके चान्तर्भावसम्भवादनयोः पृथगुपन्यासो निरर्थक इति चेत्सत्यं, शिष्यशेमुषीविकसननिमित्तमनयोः पार्थक्येनाभिधानादिति ॥
બીજા પક્ષાભાસનું વિશેષ વર્ણન - તર્ક આદિથી નિરાકૃત સાધ્યધર્મવિશેષણ, આદિ પક્ષાભાસોને કહે છે.
ભાવાર્થ – “જે જે મિત્રોતનય છે, તે તે શ્યામ છે. આવો પક્ષ, જે જે શાક આદિ આહાર પરિણામપૂર્વક મિત્રાતનય છે, તે તેશ્યામ છે. આ તકથી તથા=નિરાકૃત સાધ્યધર્મવિશેષણક પક્ષાભાસ છે.