Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीयो भाग / सूत्र - २१-२२-२३, पञ्चमः किरणे
२२५ एवं सन्दिग्धसाध्यसाधनोभयान्याह -
अयं चैत्रो रागी वक्तृत्वाद्देवदत्तवदित्यत्र देवदत्ते रागित्वस्य संदिग्धतया संदिग्धसाध्यधर्मा । अयं वक्ता रागित्वान्मैत्रवदिति सन्दिग्धसाधनधर्मा । अयं न सर्वज्ञो रागित्वान्मुनिवदिति दृष्टान्तेऽसर्वज्ञत्वरागित्वयोः सन्दिग्धत्वात्सन्दिग्धोभयधर्मा ॥ २२ ॥ ___ अयं चैत्र इति । सन्दिग्धतयेति, देवदत्ते रागित्वस्य सत्त्वमसत्त्वञ्च सन्दिग्धं, पुरुषान्तरमनोवृत्तीनां दुरधिगमात् रागित्वाव्यभिचारिलिङ्गानुपलब्धेश्चेति भावः, सन्दिग्धसाधनं दृष्टान्तमाहायं वक्तेति, मैत्रे रागित्वस्योक्तहेतोस्सन्देहादित्यर्थः । सन्दिग्धोभयं दृष्टान्तमाचष्टे अयमिति, मुनिवदिति मुनिविशेषवदित्यर्थः, मुनिविशेष हि असर्वज्ञत्वरागित्वयोस्संशयस्तदव्यभिचारिहेत्वदर्शनात्, सर्वज्ञत्वारागित्वनिर्णायकहेत्वदर्शनाच्चेति भावः ॥
સંદિગ્ધ સાધ્ય, સાધન અને ઉભયધર્મ દષ્ટાન્તો भावार्थ – “मा थैत्र २० छ, भ3-4ता छ. म -वित्त. मा प्रभारी सही वित्त दृष्टान्तमा शगित्वनी संदेड डीवाय. 'संदिग्धसाध्यधर्मा ।' दृष्टान्त छ. . 4ता छ, म -२० छ. ४ 3-यैत्र. આ પ્રમાણે અહીં દષ્ટાન્ત સંદિગ્ધસાધનધર્મક છે. આ સર્વજ્ઞ નથી, કેમ કે-રાગી છે. જેમ કે-મુનિ. આ દાન્તમાં અસર્વજ્ઞત્વ અને રાત્વિનો સંદેહ હોવાથી સંદિગ્ધ ઉભયમ દષ્ટાન્ત છે.” ("धर्मेत्यादौतुकर्मधारय पूर्वपदो बहुव्रीहि ।" अ-७-३-१४१, चन्द्रप्रभायामिति ।) - વિવેચન – દેવદરમાં રાગ છે કે નહીં?-આવો સંદેહ વર્તે છે, કેમ કે-પારકાના મનોવિકારો પરોક્ષ છે અને રાત્વિસાધક અવ્યભિચારી હેતુની ઉપલબ્ધિનો અભાવ છે. તે અનુભવથી પણ જાણી શકાતો નથી, - તેથી દેવદત્ત સંદિગ્ધસાધ્યધર્મા દૃષ્ટાન્ત છે. સંદિગ્ધસાધ્યસંદિગ્ધસાધન દૃષ્ટાન્તને કહે છે કે –“આ વક્તા છે
त. मैत्रमा २५नो पूर्वोत तुथी संघ छ. संहि२५ मय३५ दृष्टान्तने ४ छ -'अयमिति, मुनिवदिति ।' मुनिविशेषनी भाई, ५३५२, विशिष्ट भुनिमा असर्वशत्व भने गित्वनी संशय, तेना અવ્યભિચારી હેતુના અદર્શનથી અને સર્વજ્ઞત્વ તથા અરાત્વિના નિર્ણયકારક હેતુના અદર્શનથી છે.
अनन्वयं दृष्टान्तमभिधत्ते -
चैत्रोऽयं रागी वक्तृत्वान्मैत्रवदिति दृष्टान्ते साध्यहेत्वोस्सत्त्वेऽपि यो यो वक्ता स स रागादिमानिति व्याप्त्यसिद्ध्याऽनन्वयः ॥ २३ ॥
चैत्रोऽयमिति । व्याप्त्यसिद्धयेति, यद्यप्यभिमते मैत्रादौ वक्तृत्वं रागित्वञ्चास्ति पाषाणादौ त्वस्ति तयोनिवृत्तिस्तथापि यो यो वक्ता स स रागादिमानिति प्रतिबन्धस्तयोर्न सिद्ध्यति, अतोऽभिमतमैत्रादिरनन्वयदृष्टान्त इति भावः । अष्टभ्योऽयं न भिन्नो व्याप्त्यसिद्धेस्सर्वत्र सत्त्वादित्यष्टावेव साधर्म्यदृष्टान्ताभास इति श्रीहेमचन्द्राचार्याः ॥