Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
ग्रन्थकारपरम्परापरिचयः ॥
७०५
मुनि श्री भद्रंकरविजयजी विरचितो ग्रन्थप्रशस्तिरूपः
___(&ाख २१.पू.भा.मरसूरीश्वर म...)
. ग्रन्थकारपरम्परापरिचयः ॥ शक्रेश्रेणीमुकुटमाणभिः स्पृष्टपादारविन्दः, स्याद्वादीशश्चरमजिनपो वर्धमानः श्रियोढः । ज्ञानानन्त्यो यतिततिलतापूर्वबीजं विरागः, भूयाद्भूत्यै सुकृतिकृतिनां शासनाधीश्वरोऽसौ ॥ १॥ तत्पट्टाभ्रे हिमरुगिव यो भासते कान्तकान्तिः, विद्याम्भोधिः प्रथितगणभृत्पञ्चमः संयताक्षः । प्रातये॒यस्त्रिदिवपतिवत्सत्सुधर्माश्रितः सः, हर्षाय स्तात्सहृदयहृदां श्रीसुधर्मेशिता वै ॥ २ ॥ जम्बूः कम्बूज्ज्वलतरयशास्तत्सुपट्टाब्जपूषा, नव्योढाभिर्जितसुभगतास्वर्गरम्भोर्वशीभिः । जहे स्त्रीभिः सुदृढमनसो यस्य यूनो मनो नो, वात्याभिर्वो वितरतु यथा मेरुकूटं स सौख्यम् ॥ ३ ॥ तत्पट्टप्राक्शिखरिरवयः श्रीलजम्बूपदेशाद्, दीक्षां प्राप्ताः प्रभवविभवो येऽभवन्पान्तु ते वः । अर्हन्मूल् कुमततिमिरं सूर्यदीप्त्येव नष्टुं, तत्पट्टेशोऽवस्तु सुमनसो यस्य शय्यम्भवः सः ॥ ४ ॥ ततो यशोभद्रगुरुर्बभूव, तत्पट्टशुद्धाम्बरपुष्पदन्तौ । सम्भूतविद्वन्मणिभद्रबाहू, उभावभूतां कुमताब्जराहू ॥ ५ ॥
Loading... Page Navigation 1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776