Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 762
________________ ग्रन्थकारपरम्परापरिचयः ॥ ७१५ आजग्मुर्गुरुबुद्धिसाधुसविधे संवेगरगोज्ज्वलाः, सत्संवेगपथस्य ते प्रजगृहुर्दीक्षां तदानीं विधेः । ९० ॥ अहम्मदावादमहानगर्यां, आनन्दरोमाञ्चितपूर्जनायाम् । आनन्दपूर्वा विजयान्तिमास्ते, प्रापप्रथन्भूमितले महान्तः ॥ ९१ ॥ येभ्यः सूरिपदं ददौ प्रमदतः सम्भूय सङ्घोऽखिलः, विद्वद्भयो रुचिरे महोत्सववरे श्रीपादलिप्तेपुरे । पाञ्चालोद्धृतिकारिणोऽजनिषत श्रीजैनसैद्धान्तिकाः, न्यायाम्भोनिधिसूरिवर्यविजयानन्दाभिधानाश्च ते ॥ ९२ ॥ विद्याभृङ्गीललनसदनं शासनप्रेमकन्दः, जैनाजैनोपकृतिविकसच्चारुकाङ्क्षामरन्दः । श्रीसूरीशश्चरणकरणव्यग्रताकर्णिकावान्, प्रादुर्भूतः कमलविजयस्तत्सुपट्टाम्बुजातः ।। ९३ ॥ ईलाख्यदुर्गोपरि शान्तिचैत्यं, भवार्त्तभव्याङ्गिकृतातिशैत्यम् । जीर्णं समीक्ष्योद्धरति स्म रुच्यं, जिनेशभक्तः कमलाख्यसूरिः ॥ ९४ ॥ पापर्द्धिहिंसादिपरान्नरेशान्, नैकांस्तदन्यान्पुरुषान्नृशंसान् । जीमूतगम्भीरवचःप्रवाहात्, प्राबोधयच्छीकमलाबसूरिः ॥ ९५ ॥ पन्न्यासदानमुनिलब्धिसुधीवरेण्यौ, पट्टे स्वके कमलसूरिवरो न्यधात्तौ। . सङ्घाग्रहात्स्वपदयोग्यतया महर्षिः, छायापुरौ महपुरःसरतः प्रमोदात् ॥ ९६ ॥ महाव्रती भूतिततिप्रतीतः, शिवान्वितो दग्धमनोजराजः । । श्रीलब्धिसूरिः समभूद्गणेन्द्रः तदीयपट्टाचलरागिरीशः ॥ ९७ ॥ तर्के सूक्ष्मे धिषणधिषणा प्रोस्फुरीति प्रतीक्ष्णा, येषां कृत्स्नागमगनयने लक्षणे दक्षशिक्षा । जैनाजैनप्रवचनवचःपाटवं पूर्णताभाग, ज्योतिःशास्त्रे वरनिपुणता कोविदैरप्यगम्ये ॥ ९८ ॥

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776