Book Title: Tattvanyaya Vibhakar Part 02 Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay Publisher: Labdhibhuvan Jain Sahitya Sadan View full book textPrevious | NextPage 764________________ ग्रन्थकारपरम्परापरिचयः॥ ७१७ गुवाँ फलवधिनामनगरे व्याख्यां समापत्सुधीः, सप्ताङ्काङ्कसुधामरीचिशरदि श्रीलब्धिसूरीश्वरः ॥ १०५ ॥ तच्छिष्यो भुवनादिनामविजयो-पाध्यायमुख्योऽभवत्, तच्छिष्येण मया प्रशस्तिशतकं भद्ररेणारचि । योऽत्राज्ञानवशात्प्रविस्मृतिवशाद् दुष्टप्रयोगः कृतः, तं संशोध्य विवेकहंसविदुरैर्वाच्यं हि तद्धीधनैः ॥ १०६ ॥Loading...Page Navigation1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776