________________
ग्रन्थकारपरम्परापरिचयः॥
७१७
गुवाँ फलवधिनामनगरे व्याख्यां समापत्सुधीः, सप्ताङ्काङ्कसुधामरीचिशरदि श्रीलब्धिसूरीश्वरः ॥ १०५ ॥ तच्छिष्यो भुवनादिनामविजयो-पाध्यायमुख्योऽभवत्, तच्छिष्येण मया प्रशस्तिशतकं भद्ररेणारचि । योऽत्राज्ञानवशात्प्रविस्मृतिवशाद् दुष्टप्रयोगः कृतः, तं संशोध्य विवेकहंसविदुरैर्वाच्यं हि तद्धीधनैः ॥ १०६ ॥