Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
७१४
तत्त्वन्यायविभाकरे श्रीमानभूदुत्तमनामधेयः, तच्छिष्यवर्यो गणिषूत्तमोऽसौ । पन्यासपद्माख्यजयो गणीशः, ततोऽभवद् गौर्जरकाव्यकारी ॥ ८१ ॥ प्रद्यद्रहेति प्रथितोरुकीर्तिः, बर्हानपूर्यां सह ढुण्ढकैर्यः । कुर्वन्विवादं विजयं तदापत्, क्रियाभिकाङ्क्षी सततं विहारी ।। ८२ ॥ युग्मम् ॥ तच्छिष्य आसीद्गणिरूपनामा, ततोऽभवत्कीर्तिगणिः सुकीर्तिः । पन्न्यासकस्तूरगणिस्ततोऽभूत्, विभ्रक्रियाचिन्मृगनाभिगन्धम् ॥ ८३ ॥ सप्तर्षिभिर्गणिमणिः प्रयुतो यथाभ्रं, दीव्यत्तपाः सदमृतादिविनेयवर्यैः । तत्पट्टमौलिमुकुटोऽप्रतिबद्धचारी, संवेगरङ्गकलितः शमितेन्द्रियोऽभूत् ॥ ८४ ॥ अद्यापि वर्वति तदीयशिष्यः श्रीसिद्धिसूरिः स्वपरागमज्ञः । घोरां तपस्यां तपति स्म वृद्धः, विनेयवर्यैः परिषेव्यमाणः ॥ ८५ ॥ ततोऽभवबुद्धिगणिर्मनीषी, विलोक्य शास्त्रे प्रतिमाविधानम् । विहाय यो ढुण्ढककापथं सः, जग्राह संवेगपथं विधिज्ञम् ॥ ८६ ॥ चञ्चत्पञ्चनदे पराक्रमपदे राजन्यवंशेऽवशे. रूपाम्बाजठरे गणेशभवने ग्रामे लहेराभिधे । व्यङ्काष्टाब्लमितेऽब्दके जनिरभूद्येषां शुभे वैक्रमे, हिंसोच्छित्तिकृतेऽत्र भारततले सद्धर्मरक्षाकृते ॥ ८७ ॥ व्योमाब्जाङ्कविभावरीपतिमिते संवत्सरे वैक्रमे, दीक्षां ढुण्ढकवर्त्मनः प्रजगृहुर्वैरङ्गिका ये मुदा । पश्चाच्छास्त्रविलोकनाध्ययनतः टीकानिरुक्त्युक्तितः, वन्द्येति प्रतिमा जिनस्य शिवदा ज्ञातं च यैर्व्याकृतेः ॥ ८८ ॥ सत्यान्वेषणचञ्चभिः प्रति मुनीन्प्रोक्तं तदन्यांश्च यैः, केचित्सत्प्रविधार्य तन्मुनिवराः सत्यार्थसङग्राहकाः । आबद्धास्यपटाः बुधा निरगमन् सत्यप्रचाराय वै, शास्त्रोक्तः प्रतिमानमस्कृतिविधिः सर्वत्र तैर्घोषितः ॥ ८९ ॥ मूर्त्यर्चाप्रवणान्व्यधुर्गृहिजनान्कैवल्यकाङ्क्षावतः, धर्मार्थं जिनभक्तये प्रतिपुरं कष्टं सहन्ते स्म ये ।
Loading... Page Navigation 1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776