Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 758
________________ ७११ - ग्रन्थकारपरम्परापरिचयः ॥ नृव्यालानलसर्वसाध्वसहरो नैमित्तिकेष्वग्रणी:, हर्ता स्थावरजङ्गमाखिलविषस्या? नृपामात्यकैः ॥ ५० ॥ यः पञ्चभिः पण्डितशिष्यमुख्यैः, शिलीमुखैः काम इव व्यभात्तैः । ज्ञानादिमः सागरसूरिराद्यः, आसीत्कृतावश्यककावचूरिः ॥ ५१ ॥ विश्वश्रीधरपुस्तकादिरचना-सौन्दर्यनैपुण्यभाग, . सूरिश्रीकुलमण्डनाह्वगुरुराट् जज्ञे द्वितीयस्ततः । आसीच्छ्रीगुणरत्नसूरिमृगपो वैराग्यरङ्गाञ्चितः, श्रीवैयाकरणाग्रणीर्गणिगणे वर्यस्तृतीयस्ततः ॥ ५२ ॥ आचार्याग्रिमसोमसुन्दरगणिर्जातश्चतुर्थस्ततः, दृष्ट्वा केचन निन्दका मुनिपतेर्यस्य क्रियापात्रताम् । तद्घाताय सहस्रमानवगणं पाखण्डिनो मानुषाः, प्रेषुः श्रीगुरवश्च यत्र शयितास्तत्रागतोऽयं गणः ॥ ५३ ॥ रात्रो चन्द्रमसः प्रकाशपतने धर्मध्वजेनादितः, पार्वं सद्विधिना प्रमाM गुरुराट् प्रोद्वर्तयन्वीक्षितः । तेनोचे लघुजन्तुरक्षणकरो वध्यः कथं पापकैरस्माभिः खलु निन्द्यवृत्तिनिपुणैः कारुण्यवारांनिधिः ॥ ५४ ॥ ततो गणोऽयं गुरुपादनमः, अस्मान्क्षमस्वेति जगाद सूरिम् । गतो गणः स स्वगृहं, क्षमित्वा, तत्र प्रभावः प्रससार सूरेः ।। ५५ ॥ श्रीसाधुरत्नगणपोऽजनि पञ्चमोऽत्र, श्रीसोमसुन्दरगणिः समसाधुमध्ये । कल्याणिकाभिधसुकाव्यविधानदक्षः, तत्पट्टशेषभुजगाग्रमणिर्बभूव ॥ ५६ ॥ सिंहासनाशोकसरोवरार्ध-भ्रमाब्जभेरीमुरजादिनव्यैः । त्रिंशत्सुबन्धै रमणीयभागां, चित्राक्षरद्व्यक्षरपञ्चवर्गाम् ॥ ५७ ॥ तां त्रिदशतरङ्गिणी-नामधेयां सुपत्रिकाम् । योऽष्टोत्तरशतैर्हस्तै-दीर्घा प्रैषीद्गुरुं प्रति ॥ ५८ ॥ युग्मम् ॥

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776