Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 757
________________ ७१० तत्त्वन्यायविभाकरे ईर्ष्याज्वालाज्वलितहृदयोऽहङ्कृतिध्वस्तबुद्धिः, ज्ञात्वां योगी प्रति मुनिवरान् भापनायाददर्शत् । भीष्मान्दन्ताक्रकचविषमान्दर्शयित्वा कफोणि, जग्मुर्भीताः स्वगुरुसविधे साधवः प्रोचुराशु || ४३ ॥ प्रावोचद्गुरुराट् मुनींस्ततदयो मा भैष्ट यूयं मनाग्, युष्मद्रक्षणदक्षशक्तिसमितो वेवेद्मि यावत्तदा । श्रुत्वा भीतिकरान्बहिश्च वसतेर्हीकून्दुराहिस्वरान्, नानोपद्रवभीतसाधुनिकरो द्राक्कान्दिशीकोऽभवत् ॥ ४४ ॥ ज्ञात्वा यावदिमां प्रवृत्तिमृषिराट् - श्रीधर्मघोषो गुरुः, प्राक्सञ्जीकृतकुम्भके निजकरं दत्त्वा पटाच्छादिते । निर्भीकः प्रजजाप तावदुदिता सर्वाङ्गामिव्यथा, धूर्ते योगिनि सेवकानथ तदा योगी जगाद म्रिये ॥ ४५ ॥ योगी स्वीयं विलसितमिदं व्याकुलो द्रागहार्षीत्, गत्वाऽऽक्रन्दन् श्रमणवसतौ वक्त्रदत्ताङ्गुलिः सः । भ्रान्त्याऽवोचद् यदिह विहितं क्षम्यतां सर्वमेतत्, कुर्वे नातः प्रति मुनिवरान् क्लेशकृन्नीचकृत्यम् ॥ ४६ ॥ लीनं व्याधात्तं गुरुधर्मघोषः, स्वकीयपादाम्बुजयोस्तदानीम्, ततः प्रवृद्धिर्जिनशासनस्य, कामं बभूवाघविनाशनस्य ॥ ४७ ॥ यत्राखिलादिप्रवरस्तुतीर्यः, प्रादीदृभत्काव्यकलाविदग्धः । सोमप्रभाचार्यवरो बभूवान्, तत्पादसेवानलिनीद्विरेफः ॥ ४८ ॥ आसीत्सूरिवरेण्य सोमतिलकस्तत्पट्टलक्ष्मीधरः, सत्संवेगतरङ्गसङ्गविशदीभूतक्रियाज्ञानभृत् । यस्याद्यो गणिचन्द्रशेखरतपस्व्यन्यो जयानन्दकः, प्रान्त्यः श्रीगुरुदेवसुन्दरवरः शिष्यत्रयी प्राजनि ॥ ४९ ॥ श्रीसूरीश्वरदेवसुन्दरशमी प्राभ्यस्तयोगोऽभवत्, सम्प्राप्ताखिलयन्त्रतन्त्रविभवः तत्पट्टरोचिष्पतिः ।

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776