Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
तत्त्वन्यायविभाकरे
वेश्यावेश्मनुषित्वा त्रिभुवनविजयी येन कामो विजिग्ये, कोशावेश्याकटाक्षप्रसृमर विशिखानिर्जितस्वान्तयोधः । कीर्तिः प्रातस्त्रिलोक्यां नरसुरदनुजैः कीर्त्यते यस्य नित्यं, 'भद्रं स स्थूलभद्रो दिशतु मतिमतां पट्टरत्नं तयोर्यः ॥ ६ ॥
७०६
श्रीमन्महागिरिसुहस्तिगुरू अभूतां, तत्पट्टभालतिलकौ च सुहस्तिशिष्यौ । श्रीसुंस्थितो विबुधसुप्रतिबुद्ध एतौ जातौ च कौटिकगणः समभूत्ततोऽसौ ॥ ७ ॥ क्रियास्वखिन्नोऽभवदिन्द्रदिन्नः, ततोऽभवच्च व्रतिदिन्नसूरिः । गम्भीरवक्षा गिरिवत्सुधीरः, ततोऽभवत्सिंहगिरिः सुवीरः ॥ ८ ॥
वज्रस्वामी वृजिनशिखरिध्वंसवज्रोपमानः, बाल्येऽपाठीन्मतिसुरगुरुर्योऽखिलैकादशाङ्गीम् । विद्याधीशः समजनि यतो वज्रशाखा प्रभाढ्या, विश्वं पायाद्भववनदवात्सैष तत्पट्टराजः ॥ ९ ॥ श्रीवज्रसेनो विजिताक्षसेनः, तत्पट्टपूर्वाद्रिरविर्बभूव । तत्पट्टरत्नो गुरुचंद्रसैरिः, ततोऽभवच्चान्द्रकुलस्य मूलम् ॥ १० ॥ सामन्तर्भेद्रः कृतभव्यभद्रः, ततोऽजनि स्वागमपारदृश्वा । विद्याक्रियासत्त्वकृपासमुद्रः, निरस्ततन्द्रो नतभूरिसूरिः ॥ ११ ॥ श्रीवृद्धदेवोऽजनि सूरिवर्य:, तत्पट्टपूर्वाचलचित्रभानुः । साधुक्रियाकर्मठताप्रतीतः, ज्ञानप्रमोदप्रतिपूर्णचेताः ॥ १२ ॥ श्रीप्रद्योतनसूरिराट् समभवत् तत्पट्टपुण्ड्रायितो, देवीभिर्विजयादिभिश्चतसृभिः संसेव्यपादद्वयः । यः शान्तिस्तवगुम्फतः समहरन्मारिं दयामेदुर:,, तत्पट्टाभरणं सुखं दिशतु वः श्रीमानदेव : कृती ॥ १३ ॥
अद्वैतव्रतिमानतुङ्गविबुधः सिद्धान्तपारङ्गतः, श्रीभक्तामरकाव्यचारुरचनाचातुर्यचञ्चः सुचित् ।
तत्पट्टामलहारनायकमणि - स्तन्याद्रमां धीमतां, विद्यावित्तमहीप्रतीतमहिमाऽर्हच्छासनाभ्रार्यमा ॥ १४ ॥
Loading... Page Navigation 1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776