Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
द्वितीयो भाग / सूत्र -५४-५५, द्वितीयः किरणे
६७५ શુદ્ધ દેવ-સુગુરુ-સુધર્મના આદરરૂપ ત્રણ, કુદેવ-કુગુરુ-કુધર્મના પરિવર્ચનરૂપ ત્રણ, જ્ઞાન-દર્શન-ચારિત્રના આદરરૂપ ત્રણ, જ્ઞાનવિરાધના-દર્શનવિરાધના ચારિત્રવિરાધનાના પરિહારરૂપ ત્રણ, મનોગુપ્તિવચનગુપ્તિ-કાયગુપ્તિના આદરરૂપ ત્રણ અને મનોદંડ-વચનદંડ-કાયદંડના પરિહારરૂપ ત્રણ; આવી ભાવનાથી ગર્ભિત વચનના ઉચ્ચારપૂર્વક વસ્ત્ર આદિના નિરીક્ષણ-પ્રમાર્જનરૂપ પચીશ પ્રકારની જાણવી.
विवेयन - सूत्र-अर्थ-तत्व 50 स६९ (१) समाउतमानीय-मिश्रभो नीय-मिथ्यात्मानीय परिक्ष (२), मास्ने ष्टि परि (3), शुद्ध व शुद्ध शुरु-सुधर्म मा६३ (४), 4इगुरु-धर्म परि६३ (५) शान-शन-यारित्र ३ (६), शानविराधना-शनविराधना-यारित्रविराधना परि७३ (७), मनगुप्ति-क्यनगुप्ति-यगुप्ति मा६३ (८) अने मन-वयनह3-1यह परि६३; मावा પચીશ બોલપૂર્વક ભાવનાથી (પચીસ પ્રકારના) વસ્ત્ર આદિના નિરીક્ષણપૂર્વક પ્રમાર્જન કરવું. આમ આ ભેદોને લઈને પચીસ પ્રકારવાળી પ્રતિલેખના કહેલ છે. સ્વશાસ્ત્રમાં શાસનમાં) આ પ્રતિલેખના સુપ્રસિદ્ધ છે, માટે અહીં વિશેષથી વિચારનો ઉપન્યાસ નથી.
अङ्गपमार्जनारूपां प्रतिलेखनामाचष्टे - हास्यरत्यरतिपरिहार भयशोकजुगुप्सापरिहारकृष्णनीलकापोतलेश्यापरिहाररसर्द्धिसातगौरवपरिहारमायामिथ्यानिदानशल्यपरिहारक्रोधमानमायालोभपरिहारपृथिव्याप्तेजोवायुवनस्पतित्रसकायरक्षणात्मक भावपूर्णवचनोच्चारणपूर्वकस्वाङ्ग प्रमार्जनात्मिका वा सा पञ्चविंशतिरूपोपलक्षणतो बोध्या ॥५५॥
हास्येति । स्पष्टम्, अथार्त द्रध्यानानुबन्धिकल्पनानिचयवियोगात्मिकायाश्शास्त्रानुसारिण्याः परलोकसाधिकाया धर्मध्यानानुबन्धिन्या माध्यस्थ्यपरिणतिरूपायाः कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्या आत्मारामात्मिकाया मनोगुप्तेः, अर्थसूचकाङ्गचेष्टापरिहारेण वागभिग्रहकरणरूपाया वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरोधेन मुखवस्त्रिकाच्छादितमुखतया भाषणात्मिकाया वाग्गुप्तेः, दिव्यमानुषाधुपसर्गसद्भावेऽपि क्षुत्पिपासादिसम्भवेऽपि कायोत्सर्गकरणादिना निश्चलताकरणरूपायाः सर्वथा कायचेष्टानिरोधरूपाया वा तथा गुरुप्रच्छनशरीरसंस्तारकभूम्यादिप्रतिलेखनप्रमार्जनादिसमयोक्तक्रियाकलापपुरस्सरं शयनादिरूपायाः कायगुप्तेश्च पूर्वमेव प्रायो निरूपितत्वादिह निरूपणं पुनरुक्त प्रायमिति मत्वा प्राह -
અંગના પ્રમાર્જનરૂપ પ્રતિલેખનાનું કથન भावार्थ - "(२५-२ति-मतिना परि।२३५ , मय-5-iछन परि।२३५ ४५, કૃષ્ણલેશ્યા-નીલલેશ્યા-કાપોતલેશ્યાના પરિહારરૂપ ત્રણ, રસગૌરવ-રદ્ધિગૌરવ-શાતાગૌરવના પરિહારરૂપ
Loading... Page Navigation 1 ... 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776