Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
द्वितीयो भाग / सूत्र -५६-५७-५८, द्वितीयः किरणे
६७७ સાધુઓને ખપે છે, આવું ખપતું નથી-આવા રૂપનો હોય છે. દ્રવ્ય-ક્ષેત્ર-ભાવવિશેષથી જન્ય હોવાથી તે અભિગ્રહ ચાર પ્રકારનો થાય છે.
तत्र द्रव्याद्यभिग्रहानाह
विशिष्टद्रव्यपरिग्रहो द्रव्याभिग्रहः । विशिष्टक्षेत्रस्थदातृसकाशादन्नादिग्रहणं क्षेत्राभिग्रहः । विशिष्टकाल एवान्नादिग्रहणं कालाभिग्रहः । विशिष्टभावयुतदातृसकाशादन्नादिपरिग्रहो भावाभिग्रहः । इति करणनिरूपणम् ॥५८ ॥
विशिष्टेति । विशिष्टं द्रव्यं लेपवज्जुगार्यादि तन्मिश्रं अलेपवद्वा मण्डकादिद्रव्यमद्य ग्रहीष्यामि दीकुन्तादिना, अथवा यद्यहं कुल्माषबाकुलान् शूपैंककोणस्थान् लप्स्ये तान् ग्रहीष्यामि नान्यथेत्येवमादिरूपो द्रव्यविषयो नियम इत्यर्थः । क्षेत्राभिग्रहमाह विशिष्टक्षेत्रेति, निगडनियंत्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिष्टादात्री करिष्यति तदाहं भिक्षां ग्रहीष्यामि नान्यथेत्यादिरूप इत्यर्थः । कालाभिग्रहमाचष्टे विशिष्टकालेति, यदि दिवसद्वितीयपौरुष्यामतिक्रान्तायां दास्यति तदा भिक्षां ग्रहीष्यामि नान्यथेत्येवंरूप इत्यर्थः । भावाभिग्रहमाह विशिष्टभावेति, विशिष्टभावश्च, उत्क्षिप्तचरकाः,संख्यादत्तिका इष्टलाभिकाः पृष्टलाभिका इत्यादयः, त एते गुणगुणिनोः कथञ्चिदभेदाद्भावयुता अभिग्रहा भवन्ति, यद्वा गायन् यदि दास्यति तदा मया ग्रहीतव्यं, एवं रुदन् वा, निषण्णो वा, उत्थितो वा, संप्रस्थितो वा यद्ददाति तद्विषयो योऽभिग्रहः सर्वोऽपि स भावाभिग्रह इत्यर्थः । लेशेनैवं सति प्रयोजने क्रियमाणा मोक्षार्थिभिः करणसप्ततिनिरूपितेत्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टधर-श्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशटीकायां करणसप्ततिनिरूपणंनाम द्वितीयः किरणः॥
દ્રવ્ય આદિ અભિગ્રહોનું વર્ણન ભાવાર્થ – “વિશિષ્ટ દ્રવ્યનો પરિગ્રહ, એ દ્રવ્યાભિગ્રહ કહેવાય છે. વિશિષ્ટ ક્ષેત્રમાં રહેલ દાતાની પાસેથી અન્ન આદિનું ગ્રહણ, એ ‘ક્ષેત્રાભિગ્રહ કહેવાય છે. વિશિષ્ટ કાળમાં જ અન્ન આદિનું ગ્રહણ, એ કાલાભિગ્રહ' કહેવાય છે. વિશિષ્ટ ભાવ સહિત દાતાની પાસેથી અન્ન આદિનો પરિગ્રહ, એ 'भावामिय' ठेवाय छे. या प्रमाण ४२९१(सप्ता)नु नि३५९समाप्त थाय छे."
વિવેચન – વિશિષ્ટ દ્રવ્ય એટલે લેપવાળું જુગારિ (જુ-આરિ અન્નવિશેષ આદિ), તેનાથી મિશ્રિત, અથવા અલેપવાળા મંડક આદિ દ્રવ્યને હું આજે ગ્રહણ કરીશ. કડછીના અગ્રભાગ આદિથી અથવા સૂપડાના
Loading... Page Navigation 1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776