Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text ________________
६८५
द्वितीयो भाग / सूत्र -५, तृतीयः किरणे सहसा च शरीरोपकरणानमलंकर्ता बकुश अनाभोगः । लोकैरविदितदोषो बकुशस्संवृतः । प्रकटं दोषानुष्ठाता बकुशोऽसंवृतः । किञ्चित्प्रमादी नेत्रमलाद्यपनयकारी बकुशस्सूक्ष्मबकुशः । एते बकुशाः सामान्येनर्द्धियशस्कामास्सातगौरवाश्रिता अविविक्तपरिवाराश्च्छेदयोग्यशबलचारित्रा बोध्याः ॥५॥
पुनरपीति, स्पष्टम् । आभोगबकुशमाह-शरीरेति, शरीरोपकरणानां विभूषार्थं संस्कारो न कार्य इति ज्ञात्वापि तथाकारीत्यर्थः, यस्तु तथाऽज्ञात्वा सहसा करोति स त्वनाभोगबकुश उच्यत इत्याह सहसेति, संवृतबकुशमाह लोकैरिति, यद्यपि संवृतशब्दो निरुद्धाश्रवद्वारे सर्वविरते मनोवाक्कायगुप्ते यमनियमरते वा वर्त्तते तथापि बकुशशब्दसामानाधिकरण्येन लोकाविदितत्वमात्रे वर्त्तते तथा च यथा लोका दोषान् स्वानुष्ठितान्न जानीयुस्तथादोषानुष्ठाता बकुशस्तादृश इत्यर्थः । असंवृतबकुशमाह प्रकटमिति, सूक्ष्मबकुशमाह किञ्चित्प्रमादीति, स्पष्ट, बकुशस्यैव स्वरूपं पुनदर्शयति एत इति उक्तप्रकारा बकुशा इत्यर्थः, ऋद्धियशस्कामा इति, प्रभूतवस्त्रपात्रादिकामृद्धिं गुणवन्तो विशिष्टास्साधव इत्यादिरूपां ख्यातिञ्च ये कामयन्ते त इत्यर्थः, सातगौरवाश्रिता इति, साते सुखे यद्गौरवमादरस्तदाश्रिता इत्यर्थः, यत एवम्भूता एते अत एव नातीवाहोरात्राभ्यन्तरानुष्ठेयासु क्रियासूद्यता इति भावः । अविविक्तपरिवारा इति, असंयमान्न पृथग्भूता घृष्टजंघास्तैलादिकृतशरीरमृजाः कतरिकाकल्पितकेशाश्च परिवारा येषां तादृशा इत्यर्थः, छेदयोग्यशब्दलचारित्रा इति, सर्वदेशच्छेर्दाहा॑तिचारजनितशबलत्वेन युक्ता इत्यर्थः ॥
બીજા પ્રકારથી વિભાગપૂર્વક બકુશનું વર્ણન ભાવાર્થ – “બીજા પ્રકારે ફરીથી પણ આભોગ-અનાભોગ-સંવૃત-અસંવૃત-સૂક્ષ્મના ભેદથી બકુશ પાંચ પ્રકારનો છે. શરીર અને ઉપકરણોનો અલંકાર સાધુઓને કરવા જેવો નથી. આવા જ્ઞાનવાળો છતાં અલંકાર કરનાર બકુશ, એ “આભોગબકુશ.” અજાણતાં એકદમ શરીર અને ઉપકરણોની શોભા કરનારો “અનાભોગબકુશ.' લોકોએ નહિ જાણેલા દોષવાળો બકુશ “સંવૃત.” પ્રકટ રીતે દોષોને કરનારો બકુશ “અસંવૃત.” કાંઈક પ્રમાદી, નેત્રમલ આદિને દૂર કરનારો બકુશ “સૂક્ષ્મબકુશ.' આ બકુશો, સામાન્યથી ઋદ્ધિ અને યશના કામીઓ, તેમજ સાતાગૌરવનું શરણ લેનારા અને સંયુક્ત પરિવારવાળા છેદને યોગ્ય શબલ यारित्रवाण ."
વિવેચન – આભોગબકુશ-શરીર અને ઉપકરણોને શોભાવવા માટે સંસ્કાર ન કરવો જોઈએ. આવું જાણવા છતાં તે પ્રમાણે કરનારો “આભોગબકુશ’ કહેવાય છે.
૦ અનાભોગબકુશ-જે તે પ્રમાણે નહિ જાણીને એકદમ કરે છે, તે તો “અનાભોગબકુશ કહેવાય છે.
Loading... Page Navigation 1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776