Book Title: Tattvanyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarsuri, Vikramsenvijay
Publisher: Labdhibhuvan Jain Sahitya Sadan
View full book text
________________
द्वितीयो भाग / सूत्र - १६-१७, पञ्चमः किरणे
२२१ प्रत्यभिज्ञानं तथा एकस्मिश्च वस्तुनि ऊर्ध्वतासामान्यस्वभावे तिर्यक्सामान्यमवलम्ब्य तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभिज्ञाभास इति भावः । ऐक्यस्येति पदस्य प्रत्यभिज्ञानमित्यग्रेतने नान्वयः । दृष्टान्तमावेदयति यथेति-औषधव्यक्तयोर्मध्यादेकत्रौषधे तिर्यक्सामान्यालीढेऽपरेण तुल्यमिदमिति वक्तव्ये तदेवौषधमिदमित्यूर्ध्वतासामान्यावलम्बिज्ञानं प्रत्यभिज्ञाभास इति भावः । द्वितीयं दृष्टान्तमाहैकस्मिश्च घट इति, एकस्मिन् घटाद्यात्मके वस्तुनीत्यर्थः, विषयप्रदर्शकमात्रमिदं पदं न तु प्रत्यभिज्ञानाकारे तस्योल्लेखः, प्रत्यभिज्ञानाकारस्तु वस्त्विदं तेन सदृशमित्येव नातो नपुंसकत्वविरोधः । ऊर्ध्वतासामान्यस्वभावे एकस्मिन् घटे तिर्यक्सामान्यावलम्बिज्ञानं तेन सदृशमिदमिति ज्ञानं प्रत्यभिज्ञाभास इति भावः । स्मरणाभासमाह-अननुभूत इति, प्रमाणमात्रेण कदाचिदप्यनुपलब्ध इत्यर्थः, दृष्टान्तयति यथेति, सुगमं शिष्टम् ॥
પ્રત્યભિજ્ઞાનાભાસ તર્ક, પ્રત્યભિજ્ઞાન અને સ્મરણથી જન્ય હોઈ, તે પ્રત્યભિજ્ઞાનાભાસ અને સ્મરણાભાસને કહે છે.
भावार्थ – “तुल्य वस्तुमा तानु अने में मां तुल्यतानु प्रत्यत्मिशान, मे 'प्रत्यत्मिशानामास' छे. જેમ કે- તે જ ઔષધ છે' ઈતિ. અને એક ઘટમાં તેના સમાન એવું જ્ઞાન નહીં અનુભવેલમાં, “તે એવી બુદ્ધિ “સ્મરણાભાસ છે. જેમ કે-અનનુભૂત શુકલરૂપ વાળામાં “તે શુકલરૂપે છે'-આવી બુદ્ધિ,
विवेयन - 'तुल्य इति ।' प्रत्यत्मिशान, तिर्थक सामान्यविषय भने त सामान्यविषयना हे બે પ્રકારનું છે. માટે તિર્યફ સામાન્યવાળા-સરખી વસ્તુમાં, ઉર્ધ્વતા સામાન્યનું આલંબન લઈ એકતાનું प्रत्यत्मिशान, मे. 'प्रत्यत्मिामास' उपाय छे. 'ऐक्यस्येति औश्य सेवा पहनो मन्वय, प्रत्यत्मिशान मेवा मागणना पहनी साथे छे. दृष्टान्तने ४९॥छ - 'यथेति ।' (१) औषय भने व्यतिना मध्यमांथी એક ઔષધમાં-તિર્યકુ સામાન્યવાળામાં “બીજાની સાથે સમાન છે’-એમ બોલવું જોઈએ. છતાં તે જ ઔષધ ४'-आj 6त सामान्यवाणु प्रत्यत्मिशान, मे 'प्रत्यत्मिामास' छे. (२) बी दृष्टान्तने हे छ ? - 'एकस्मिंश्च घट' इति ।' में घट ३५ वस्तुमा विषयमा मात्र मा ५६ छ, परंतु प्रत्यत्मिशानना આકારમાં તેનો ઉલ્લેખ નથી. પ્રત્યભિજ્ઞાનનો આકાર તો “આ વસ્તુ તેના સરખી છે'-આ પ્રમાણે જ છે. એવી નપુંસકપણાનો વિરોધ નથી. ઉર્ધ્વતા સામાન્યના સ્વભાવવાળા એક ઘડામાં, તિર્યક સામાન્યનું सवली शान, तन। सर'- शान 'प्रत्यत्मिामास' छे. स्म२९॥मासने ४ छ -'अननुभूत' इति । प्रभारी मात्रथी हयित् ५५ न ५९ वस्तुभां दृष्टान्त सापेछ - 'यथेति ।' अनुभूत ४ वस्तुनु સ્મરણ થાય છે, અનનુભૂતનું નહીં. તેથી નહીં અનુભવેલ શુકલરૂપવાળામાં “તે શુકલરૂપ–આવું જ્ઞાન સ્મરણ આભાસ છે.
स्मृतिहेतुत्वेन प्रत्यक्षस्योपस्थानात्सांव्यवहारिकादिप्रत्यक्षाभासानाह -
मेघादौ गन्धर्वनगरादिज्ञानं दुःखादौ सुखादिप्रत्यक्षञ्चेन्द्रियानिन्द्रियनिमित्तकसांव्यवहारिकप्रत्यक्षाभासः । शिवराजर्षेरसंख्यातद्वीपसमुद्रेषु सप्तद्वीपसमुद्रज्ञानमव