________________
( ६१६ )
જીવ અને
जन्मिनां प्रकृतिर्मृत्युर्विकृतिर्जीवितं पुनः । ततः स्वभावसिद्धेऽर्थे को विषादो विवेकिनाम् १ ||४२॥ महावीरचरित्र, सर्ग ६, श्लो २७८.
सुभाषित-पद्म-रत्ना४२.
भर:
મરણ થવું એ જન્મેલા પ્રાણીઓની પ્રકૃતિ–સ્વભાવ–જ छे, मानेने व तें तो विमृति-विहार-छे. तेथी छुरीने स्वભાવથી જ જે પદાર્થ સિદ્ધ હાય તેમાં વિવેકી જનાને ખેદ शानी होय ? ४२.
व भने चैतन्य:
इन्द्रियापेक्षया प्रायः, स्तोकमस्तोकमेव च । चराचरेषु जीवेषु, चैतन्यमपि निश्चितम् ॥ ४३ ॥
-
विवेकविलास, उल्लास ११, श्लो० ९१.
સ્થાવર અને જંગમ જીવાને વિષે, ઇંદ્રિયાની અપેક્ષાએ, પ્રાયે કરીને થાડું ઘણું પણ ચૈતન્ય અવશ્ય રહેલું જ છે. ૪૩. लव भने भोक्षः
दीपो यथा निर्वृतिमभ्युपेतो
नैवावनीं गच्छति नान्तरीक्षम् । दिशं न काचिद्विदिशं न काचित्, स्नेहक्षयात्केवलमेति शान्तिम् ॥ ४४ ॥