________________
----------------------------------------------------------------------------------
जीव सम्बन्धी शङ्का - समाधान ( ९९ )
---------------------------------------------------------------------------------
शङ्का
आत्मानं मन्यते नैकचार्वाकस्तस्य वागियम् | जतुनीरन्धिते भाण्डे, क्षिप्तचौरो मृतोऽथ सः ॥ १ ॥ निर्जगाम कथं तस्य, जीवः प्रविविशुः कथम् । अपरे कृमिरूपाश्च निश्छिद्रे तत्र वस्तुनि
॥ २ ॥
समाधान
तथैव मुद्रिते भाण्डे, क्षिप्तः शङ्खयुतो नरः । शङ्खात्तद्वादितानादो निष्क्रामति कथं बहिः १ ॥ ३ ॥ अग्निर्मृतः कथं ध्माते, लोहगोले विशत्यहो । अमूर्तस्यात्मनस्तरिंक, विहन्येतां गमागमौ १ ॥ ४ ॥
विवेकविलास, उल्लास ११, श्लो०७४, ७५, ७६, ७७.
શકા—એક ચાર્વાક મતવાળા જીવને માનતા નથી, તે કહે છે કે-લાખવડે છિદ્રોને મંધ કરી એક કાઢીને વિષે કાઇ ચારને નાંખ્યા, તેમાં તે મરણ પામ્યા, તે વખતે ( જો જીવ ભિન્ન હાય તેા ) તેને જીવ તેમાંથી શી રીતે બહાર નીકળ્યે ? અને છિદ્રો રહિત તે વસ્તુ( કાઠી)માં બીજા કૃમિએ શી રીતે પેટા ? (તેથી જણાય છે કે જીવ કેઇ જુદી भीम नथी. )