SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ---------------------------------------------------------------------------------- जीव सम्बन्धी शङ्का - समाधान ( ९९ ) --------------------------------------------------------------------------------- शङ्का आत्मानं मन्यते नैकचार्वाकस्तस्य वागियम् | जतुनीरन्धिते भाण्डे, क्षिप्तचौरो मृतोऽथ सः ॥ १ ॥ निर्जगाम कथं तस्य, जीवः प्रविविशुः कथम् । अपरे कृमिरूपाश्च निश्छिद्रे तत्र वस्तुनि ॥ २ ॥ समाधान तथैव मुद्रिते भाण्डे, क्षिप्तः शङ्खयुतो नरः । शङ्खात्तद्वादितानादो निष्क्रामति कथं बहिः १ ॥ ३ ॥ अग्निर्मृतः कथं ध्माते, लोहगोले विशत्यहो । अमूर्तस्यात्मनस्तरिंक, विहन्येतां गमागमौ १ ॥ ४ ॥ विवेकविलास, उल्लास ११, श्लो०७४, ७५, ७६, ७७. શકા—એક ચાર્વાક મતવાળા જીવને માનતા નથી, તે કહે છે કે-લાખવડે છિદ્રોને મંધ કરી એક કાઢીને વિષે કાઇ ચારને નાંખ્યા, તેમાં તે મરણ પામ્યા, તે વખતે ( જો જીવ ભિન્ન હાય તેા ) તેને જીવ તેમાંથી શી રીતે બહાર નીકળ્યે ? અને છિદ્રો રહિત તે વસ્તુ( કાઠી)માં બીજા કૃમિએ શી રીતે પેટા ? (તેથી જણાય છે કે જીવ કેઇ જુદી भीम नथी. )
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy