________________
( ७८६ )
नव तत्त्व:
भुभाषित-पद्य - २त्ना१२.
जीवाजीव पुण्यपापे, आस्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याधुनोच्यते ॥ ५ ॥ विवेकविलास, उल्लास ८, लो० २५०.
Mव १, मलव २, एय 3, पाप ४, माश्रवय, संवर ६, अंध ७, निर्भश, ८ अने भोक्ष ८, आ नव तत्त्व है, ( तेनी व्याच्या हवे हेवा छे. ) प.
छ द्रव्य:
धर्माधर्मो नमः कालः, पुद्गलश्वेतनस्तथा । द्रव्यपट्कमिदं ख्यातं, तद्भेदास्त्वागमे स्मृताः ॥ ६ ॥
षड्दर्शनसमुच्चयं ( राजशेजर ), लो० ११.
धर्मास्तिाय, अधर्मास्तिाय, आाश, आज, युद्ध भने જીવ; આ છ પ્રકારનું દ્રશ્ય કહેલું છે અને તેના ભેદે આગ भभां उडेला छे. ९.
શ્વેતામ્બર અને દિગમ્બરના ભેદઃ—
भुङ्के न केवली न खीमोक्षः प्राहुर्दिगम्बराः । एषामयं महान्भेदः, सदा श्वेताम्बरैः सह
॥७॥
विवेकविलास, उल्लास ८, लो० २५७.