Book Title: Subhashit Padya Ratnakar Part 02
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 463
________________ ( ७८६ ) नव तत्त्व: भुभाषित-पद्य - २त्ना१२. जीवाजीव पुण्यपापे, आस्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याधुनोच्यते ॥ ५ ॥ विवेकविलास, उल्लास ८, लो० २५०. Mव १, मलव २, एय 3, पाप ४, माश्रवय, संवर ६, अंध ७, निर्भश, ८ अने भोक्ष ८, आ नव तत्त्व है, ( तेनी व्याच्या हवे हेवा छे. ) प. छ द्रव्य: धर्माधर्मो नमः कालः, पुद्गलश्वेतनस्तथा । द्रव्यपट्कमिदं ख्यातं, तद्भेदास्त्वागमे स्मृताः ॥ ६ ॥ षड्दर्शनसमुच्चयं ( राजशेजर ), लो० ११. धर्मास्तिाय, अधर्मास्तिाय, आाश, आज, युद्ध भने જીવ; આ છ પ્રકારનું દ્રશ્ય કહેલું છે અને તેના ભેદે આગ भभां उडेला छे. ९. શ્વેતામ્બર અને દિગમ્બરના ભેદઃ— भुङ्के न केवली न खीमोक्षः प्राहुर्दिगम्बराः । एषामयं महान्भेदः, सदा श्वेताम्बरैः सह ॥७॥ विवेकविलास, उल्लास ८, लो० २५७.

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484