________________
भाक्षनु २१३५:--
यन्न दुःखेन सम्भिन्न, न च ग्रस्तमनन्तरम् । अभिलाषापनीतं यत् , तज्ज्ञेयं परमं पदम् ॥ १॥
मोक्षाष्टक ( हरिभद्र ), श्लो० २. २ मथी मिश्र नथी, मथी अस्त-व्यास-नथी, रे આંતરા વિનાનું છે અને જે કંઈ પણ પ્રકારની ઈચ્છાથી પર છે तेने ५२म ५४-मोक्ष- पु. १.
अभावे बन्धहेतूनां, घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥२॥
योगशास्त्र, पृ० ३८, श्लो० ६४. (प्र. स.) કર્મબંધના હેતુને અભાવ થવાથી ચાર ઘાતિ કર્મના ક્ષયથી કેવલજ્ઞાન ઉત્પન્ન થાય છે, અને પછી બાકીના ચાર અઘાતી કર્મને ક્ષય થાય ત્યારે મોક્ષ થાય છે. ૨. साया मोक्षः-- नाशाम्बरत्वे न सिताम्बरत्वे, न तर्कवादे न च तत्त्ववादे। न पक्षसेवाऽऽश्रयणेन मुक्तिः , कषायमुक्तिः किल मुक्तिरेव ॥३॥
अष्टक (हरिभद्र).