SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ( ६१६ ) જીવ અને जन्मिनां प्रकृतिर्मृत्युर्विकृतिर्जीवितं पुनः । ततः स्वभावसिद्धेऽर्थे को विषादो विवेकिनाम् १ ||४२॥ महावीरचरित्र, सर्ग ६, श्लो २७८. सुभाषित-पद्म-रत्ना४२. भर: મરણ થવું એ જન્મેલા પ્રાણીઓની પ્રકૃતિ–સ્વભાવ–જ छे, मानेने व तें तो विमृति-विहार-छे. तेथी छुरीने स्वભાવથી જ જે પદાર્થ સિદ્ધ હાય તેમાં વિવેકી જનાને ખેદ शानी होय ? ४२. व भने चैतन्य: इन्द्रियापेक्षया प्रायः, स्तोकमस्तोकमेव च । चराचरेषु जीवेषु, चैतन्यमपि निश्चितम् ॥ ४३ ॥ - विवेकविलास, उल्लास ११, श्लो० ९१. સ્થાવર અને જંગમ જીવાને વિષે, ઇંદ્રિયાની અપેક્ષાએ, પ્રાયે કરીને થાડું ઘણું પણ ચૈતન્ય અવશ્ય રહેલું જ છે. ૪૩. लव भने भोक्षः दीपो यथा निर्वृतिमभ्युपेतो नैवावनीं गच्छति नान्तरीक्षम् । दिशं न काचिद्विदिशं न काचित्, स्नेहक्षयात्केवलमेति शान्तिम् ॥ ४४ ॥
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy