Book Title: Subhashit Padya Ratnakar Part 02
Author(s): Vishalvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 442
________________ જૈનેતર દન. મૈયાયિકનાં પ્રમાણઃ— ( ७७५ ) नैयायिकानां चत्वारि, प्रमाणानि मतानि च । प्रत्यक्षमागमोऽन्यच्चानुमानमुपमाऽपि च ॥ १५ ॥ विवेकविलास, उल्लास ८, लो० २८७. નૈયાયિકાના મતમાં ચાર પ્રમાણ માનેલાં છે, તે આ પ્રમાણે-પ્રત્યક્ષ પ્રમાણ ૧, આગમ પ્રમાણુ ૨, અનુમાન પ્રમાણુ 3, भने उपभा प्रभाणु ४. १५. તૈયાયિકનાં સાળ તત્ત્વઃ— प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तोऽप्यथ सिद्धान्तावयवौ तर्कनिर्णया ॥ १६ ॥ वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च । जातयो निग्रहस्थानानीति तवानि षोडश ॥ १७ ॥ षड्दर्शनसमुच्चय (हरिभद्र), लो० १४, १५. प्रभाणु १, प्रभेय २, संशय 3, प्रयोजन ४, दृष्टांत थ, सिद्धांत ६, अवयव ७, ई ८, निर्णय ८, वाह १०, ४७५ ११, વિતંડા ૧૨, હેત્વાભાસ ૧૩, છળ ૧૪, જાતિ ૧૫ અને નિગ્રહस्थान १६. या सोण तत्त्वापहार्थो न्यायना भतभां छे. १६, १७. “નયાયિકની મુક્તિઃ— विषयेन्द्रियबुद्धीनां, वपुषः सुखदुःखयोः । अभावादात्मसंस्थानं, मुक्तिर्नैयायिकैर्मता । विवेकविलास, उल्लास ८, लो० ३००.

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484