________________
જૈનેતર દન.
મૈયાયિકનાં પ્રમાણઃ—
( ७७५ )
नैयायिकानां चत्वारि, प्रमाणानि मतानि च । प्रत्यक्षमागमोऽन्यच्चानुमानमुपमाऽपि च ॥ १५ ॥ विवेकविलास, उल्लास ८, लो० २८७.
નૈયાયિકાના મતમાં ચાર પ્રમાણ માનેલાં છે, તે આ પ્રમાણે-પ્રત્યક્ષ પ્રમાણ ૧, આગમ પ્રમાણુ ૨, અનુમાન પ્રમાણુ 3, भने उपभा प्रभाणु ४. १५. તૈયાયિકનાં સાળ તત્ત્વઃ—
प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तोऽप्यथ सिद्धान्तावयवौ तर्कनिर्णया ॥ १६ ॥ वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च । जातयो निग्रहस्थानानीति तवानि षोडश ॥ १७ ॥ षड्दर्शनसमुच्चय (हरिभद्र), लो० १४, १५.
प्रभाणु १, प्रभेय २, संशय 3, प्रयोजन ४, दृष्टांत थ, सिद्धांत ६, अवयव ७, ई ८, निर्णय ८, वाह १०, ४७५ ११, વિતંડા ૧૨, હેત્વાભાસ ૧૩, છળ ૧૪, જાતિ ૧૫ અને નિગ્રહस्थान १६. या सोण तत्त्वापहार्थो न्यायना भतभां छे. १६, १७.
“નયાયિકની મુક્તિઃ—
विषयेन्द्रियबुद्धीनां, वपुषः सुखदुःखयोः । अभावादात्मसंस्थानं, मुक्तिर्नैयायिकैर्मता ।
विवेकविलास, उल्लास ८, लो० ३००.