SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ જૈનેતર દન. મૈયાયિકનાં પ્રમાણઃ— ( ७७५ ) नैयायिकानां चत्वारि, प्रमाणानि मतानि च । प्रत्यक्षमागमोऽन्यच्चानुमानमुपमाऽपि च ॥ १५ ॥ विवेकविलास, उल्लास ८, लो० २८७. નૈયાયિકાના મતમાં ચાર પ્રમાણ માનેલાં છે, તે આ પ્રમાણે-પ્રત્યક્ષ પ્રમાણ ૧, આગમ પ્રમાણુ ૨, અનુમાન પ્રમાણુ 3, भने उपभा प्रभाणु ४. १५. તૈયાયિકનાં સાળ તત્ત્વઃ— प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तोऽप्यथ सिद्धान्तावयवौ तर्कनिर्णया ॥ १६ ॥ वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च । जातयो निग्रहस्थानानीति तवानि षोडश ॥ १७ ॥ षड्दर्शनसमुच्चय (हरिभद्र), लो० १४, १५. प्रभाणु १, प्रभेय २, संशय 3, प्रयोजन ४, दृष्टांत थ, सिद्धांत ६, अवयव ७, ई ८, निर्णय ८, वाह १०, ४७५ ११, વિતંડા ૧૨, હેત્વાભાસ ૧૩, છળ ૧૪, જાતિ ૧૫ અને નિગ્રહस्थान १६. या सोण तत्त्वापहार्थो न्यायना भतभां छे. १६, १७. “નયાયિકની મુક્તિઃ— विषयेन्द्रियबुद्धीनां, वपुषः सुखदुःखयोः । अभावादात्मसंस्थानं, मुक्तिर्नैयायिकैर्मता । विवेकविलास, उल्लास ८, लो० ३००.
SR No.023175
Book TitleSubhashit Padya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages484
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy