________________
( ७७२ )
सुभाषित-पद्य - रत्ना५२.
यांथ अारना उह्या छे. ते या प्रमाणे-विज्ञानस्ध १, वेहना२९६ २, संज्ञास्ध 3, संस्ारस्ध ४, भने ३५६ ५.६.
સમુદયઃ—
,
रागादीनां गणो यस्मात् समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः, स स्यात्समुदयः पुनः ॥ ७ ॥
विवेकविलास, उल्लास ८, लो० २६९.
જેનાથી મનુષ્યેાના હૃદયમાં રાગ દ્વેષાદિકના સમૂહ ઉત્પન્ન થાય છે, તે આત્મીયાત્મીય સ્વભાવ ( પાત પેાતાના સ્વભાવ ) એવા નામના સમુદય કહેવાય છે. ૭.
मार खायतन:
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि, द्वादशायतनानि च ॥ ८ ॥
षड्दर्शनसमुच्चय ( हरिभद्र ), श्लो०८.
પાંચ ઇંદ્રિયા, તેના પાંચ શબ્દાદિક વિષયા, એક મન અને એક ધર્માયતન; આ પ્રમાણે ખાર આયતન કહેવાય છે. ૮. मौद्ध भिक्षुः
-----
कृत्तिः कमण्डलुमण्ड्यं, चीरं पूर्वाह्न भोजनम् । सङ्घो रक्ताम्बरत्वं च शिश्रिये बौद्धभिक्षुभिः विवेकविलास, उल्लास ८, लो० २७५.
119 11