Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन ४ सू० ६ सकायवर्णनम्
१७३
एवं परिस्पन्द्रादिसामर्थ्योपेताः पोतजाः । यद्वा पोतो वस्त्रम् (इति शब्दकल्पद्रुमः), तेन तत्संमाजिता लक्ष्यन्ते तथा च पोता इव - वस्त्रसंमार्जिता इव गर्भवेष्टनचर्माऽनावृतत्वात्, जायन्ते - उत्पद्यन्ते इति, पोतात् = गर्भवेष्टनचर्मरहितगर्भात् जायन्त इति वा पोतजाः कु जर-शल्लक-शश-नकुल- मूषिक- चर्मचटिका- वल्गुलिकादयः । जरायुजाः - जरामेति - गच्छ तीति जरायु: - गर्भवेष्टनचर्म तस्माज्जायन्त इति ते नर- महिष- गवादयः । रसजाः = रसे = मद्यलक्षणे 'रसजी मद्यकीटः' इति हैमात् जायन्त इति, रसे = विकृतमधुरादौ जायन्त इति वा रजसाः । संस्वेदजा' - संस्वेदात् = घर्माज्जायन्त इति ते यूका-लिक्षा- मत्कुणप्रमुखाः । सम्पूर्किङमाः = सम्मूर्च्छन सम्मूच्छे :- गर्भाधानमन्तरेणैव स्वयं समुत्पत्तिः, ('मूच्छा मोह समुच्छ्राययोः अस्माद्भावे घञ्, व्युत्पत्तिप्रदर्शनमेतत्, शब्दोऽयं मनोविकले रूढः, 1 )
यद्वा समन्ततो देहस्य मूर्च्छनम् अवयवसंयोगस्तेन निवृत्ताः सम्मूर्किछमा:- मातापितृसंयोगं विनैव स्वयंसमुत्पन्नः पिपीलिका-मक्षिका मत्कोटकादयः (आर्षत्वात्सिद्धिः) । उद्भिज्जाः = [:- उद्भिद्य - पृथिवों भित्वा जायन्त इति ते शलभादयः । औपपातिकाः = उपपतउत्पन्न होनेवाले हाथी, शल्लकी, खरगोश, नौला, चूहा आदि पोतज कहलाते हैं (२)' जरायु (आँवल-जड) सहित उत्पन्न होनेवाले मनुष्य महिषादि जरायुज कहलाते हैं (३), मदिरा आदि रसोंमें उत्पन्न होनेवाले तथा स्वाद से चलित अर्थात् सड़े हुए मधुरादि रसोंमें उत्पन्न होनेवाले रसज कहलाते हैं (४) पसीने से पैदा होनेवाले जु, लीख, खटमल आदि संस्वेदज कहलाते हैं (५) गर्भाधान के विना शरीरनाम - कर्मके उदयसे शरीरके अवयवोंका संग्रह हो जानेसे स्वयं ही उत्पन्न होनेवाले जीव संमूच्छिम कहलाते हैं (६), पृथ्वीको भेदकर उत्पन्न होनेवाले शलभ (टिड्डी) आदि उद्भिज्ज हैं (७), गर्भ और संमूर्च्छन जन्मोंसे भिन्न देव और नारकोंके जन्मको उपपात कहते हैं, उससे उत्पन्न होनेवाले देव और नारकी औपपातिक कहलाते हैं (८), देव शय्या पर और नारकी कुम्भीमें स्वयं उत्पन्न होते हैं ।
લુછેલાની પેઠે સાફ ઉત્પન્ન થનારા હાથી, શેળા, સસલાં. નાળિયા, ઉદર આઢિ પાતજ કહેવાય (२ (. भरायु (नाज वगेरे भग लाग) सहित उत्पन्न थनारा मनुष्य. भडिષાદિ( ભેંશ વગેરે) જરાયુજ કહેવાય છે (૩). મદિરા આદિ રસામાં ઉત્પન્ન થનારા તથા સ્વાદથી ચલિત અર્થાત્ સડેલા મધુરાદિ રસેસ્ડમાં ઉત્પન્ન થનારા રસજ કહેવાય છે. (૪) પ્રસ્વેઢથી પેદા થનારા જૂ, લીખ, માંકડ, આદિ સ ંસ્વેદજ કહેવાય છે. (૫). ગર્ભાધાન વિના શરીરનામ-કર્મના ઉદયથી શરીરના અવયવાનાં સંગ્રહ થઇ જવાથી સ્વય' ઉત્પન્ન થનારા જીવા સ’મૂચ્છિ ન કહેવાય છે. (૬) પૃથ્વીને ભેદીને ઉત્પન્ન થનારા શલભ ( ટીડ ) આદિ ઉદ્ભભિન્નજ કહેવાય છે. (૭) ગભ અને સમૂન જન્મથી ભિન્ન દેવ અને નારકાના જન્મને ઉપપાત કહે છે, તેથી ઉત્પન્ન થનારા દેવ અને નારકી ઔપપાતિક કહેવાય છે (૮) દેવ શય્યા પર અને નારકી કુલીમાં સ્વય' ઉત્પન્ન થાય છે.
१. अन्येष्वेपि दृश्यते' इति डः
શ્રી દશવૈકાલિક સૂત્ર : ૧