Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०४
श्रीदशकालिकसूत्रे ब्रह्मचर्य ही सब व्रतों का कारण है, अतः चतुर्थव्रत की यतना कहते हैं
सान्वयार्थः-बंभचेरवसाणुए ब्रह्मचर्य की रक्षा चाहनेवाला साधु वेससामंते वेश्या पाकेड़े -मुहल्ले में न चरेज्ज-गोचरी नहीं जावे, (क्योंकि) तत्थ वहां (गोचरी जानेसे) दंतस्स इन्द्रिय और मनको काबूमें रखनेवाले बंभयारिस्स-ब्रह्मचारी साधुके भी विसुत्तिया मानसिक विकार हुज्जा पैदा हो जाता है, साधारण मनुष्यकी तो बात हो क्या ? उसके मानसिक विकार जरूर उत्पन्न हो जाता है ॥९॥
टीका-ब्रह्मचर्यवशानुगः ब्रह्मचर्य कामवासनापरित्यागलक्षणव्रतं, वशं स्वायत्तताम् अनुगमयति प्रापयतीति स तथोक्तः ब्रह्मचारीत्यर्थः । यद्वा 'ब्रह्मचर्यावसानके' इति 'ब्रह्मचर्यवशाऽऽनये' इति वा संस्कृतं, तस्य 'वेशसमन्ते' इत्यनेन विशेषणतया सम्बन्धस्तथा च-ब्रह्मचर्यस्यावसानम् अन्तो यस्मात्स तस्मिन्-ब्रह्मचर्यविनाशके इति प्रथमस्यार्थः । ब्रह्मचर्य वशमानयति = दर्शनादिना स्वाधीनं करोतीति ब्रह्मचर्यवशानयस्तस्मिन् ब्रह्मचर्यभ्रंशके इति द्वितीयस्यार्थः । वेशसामन्ते = वेशः= वेश्यागृहम् 'वेशो वेश्यागृहे गृहे' इति कोशात् , तस्य सामन्ते = समीपे वेश्यापाटके वा न चरेत् = न गच्छेत् । का हानि ? रित्याह-'ब्रह्म'-ति, तत्र = वेशसामन्ते गमनेनेति प्रसङ्गलभ्यम् , दान्तस्य = जितेन्द्रियस्यापि ब्रह्मचारिणः = साधोविस्रोतसिकार तद्रपलावण्यावलोकनचिन्तनादि'कचवरेण चेतो नलिकासमागच्छद्भावनासलिलप्रवाहनिरोधे श्रद्धाभूमिसमुत्पन्नब्रह्मचर्यमूलकाऽसे चतुर्थ महाव्रत की विराधनाका कथन करते हैं-'न चरेज्ज वेस०' इत्यादि ।
ब्रह्मचारी साघु गोचरी के लिए ब्रह्मचर्यका नाश करने वाला बेश्याघरके समीप में या बेश्याके पाड़े (मुहल्ले) में न जावे । वहाँ जाने से क्या हानि है ? सो बताते हैं-बेश्याके पाडे में गमन करने से जितेन्द्रिय ब्रह्मचारी साधुके भो मनमें विकार उत्पन्न हो सकता है । अर्थात् बेश्या के रूप लावण्य का अवलोकन करने और विचार करनेरूप कचरे से चित्तरूपी नलद्वारा आत्मामें आता हुआ विशुद्ध भावनारूप जलका प्रवाह रुक जाता है। भावना जलका प्रवाह रूक जानेसे वह संयमी रूपी तरु सुख जाता है , जो तरु श्रद्धारूपी भूमी में उत्पन्न होता है , ब्रह्म
પ્રથમ મહાવ્રતની વિરાધના બતાવ્યા પછી હવે બીજા મહાવ્રતની વિરાધનાના કારણ डापान सीधे यतुथ महानतना विराधनानु थन रे छ : न चरेज्ज वेस. त्याह.
બ્રહ્મચારી સાધુ ગોચરીને માટે, બ્રહાચર્યનો નાશ કરવાવાળા વેશ્યા ગૃહની સમીપે યા વેશ્યાઓના મહોલ્લામાં ન જાય, ત્યાં જવામાં શી હાની છે તે શંકાનું નિવારણ કરતાં કહે છે કે વેશ્યાના મહોલ્લામાં ગમન કરવાથી જિતેન્દ્રિય બ્રહ્મચારી સાધુના મનમાં પણ વિકાર ઉત્પન્ન થઈ શકે છે. અર્થાત વેશ્યાના રૂપ-લાવણ્યનું અવલોકન, વિચાર, ઈત્યાદિપ કચરાથી ચિત્તારૂપી નળદ્વારા આમામાં આવતા વિશુદ્ધ ભાવના જળને પ્રવાહ રોકાઈ જવાથી એ સંયમ રૂપી તરૂ સુકાઈ જાય છે, છે જે તરૂ શ્રદ્ધારૂપી ભૂમિમાં ઉત્પન્ન થાય છે, બ્રહ્મચર્ય
શ્રી દશવૈકાલિક સૂત્રઃ ૧