Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 447
________________ अध्ययन ५ उ० २ गा० १४-१७ पुष्पसंस्पर्शकहस्ताद्भिक्षानिषेधः ४०७ वा=अथवा मगदन्तिकां = मालतीपुष्पम्, अन्यद्वा पुष्पसचित्तं = पुष्पेषु सचित्तं पुष्पसचित्तं सचित्तपुष्पमात्रमित्यर्थः, तच्च संलुच्य = संछिद्य यदि दात्री भक्त पानं दद्यात् , तर्हि तद् भक्तपानं तु संयतानामग्राह्यं भवेदिति ददतीं प्रत्याचक्षीत-तादृशं = दोषयुक्तं मे = मम न कल्पत इति ॥१४॥ १५॥ मूलम्-उप्पलं पउमं वावि कुमुयं वा मंगदंतियं । अन्नं वा पुप्फसचित्तं तं च संमदिया दए ॥ १६ ॥ १५ २० १ ६ १७ १८ तं भवे भत्तपाणं तु संजयाण अकप्पियं । २२ २५ २५ २६ २३ दितियं पडियाइक्खे न म कप्पइ तारिसं ॥ १७ ॥ छाया-उत्पलं पद्म वाऽपि कुमुदं वा मगदन्तिकाम् । अन्यद्वा पुष्षसचित्तं तच्च समर्थ दद्यात् ॥१६॥ तद् भवेद भक्तपानं, तु संयतानामकल्पिकम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥ १७ ॥ सान्वयार्थ:-उप्पलं नील कमल पउर्म-रक्त कमल बावि अथवा कुमुयं-चन्द्रविकासी कमल वा-या मगदंतियं-मालती-मोगरेके फूलको वा अथवा अन्न-दूसरे भी इसी प्रकारके जो पुप्फसचित्त-सचित्त पुष्प हैं तंच-उनको भी (अगर) संमदिया पैरों आदिसे कुचलकर दए-देवे तो तं-वह भत्तपाणं तु आहार-पानी संजयाणं-संयमियों को अकप्पियं अकल्प्य भवे होता है, (अतः) दितियं देनेवालोसे पडियाइक्खे-कहे कि तारिसं इस प्रकारका आहार मे= मुझे न कप्पइ-नहीं कल्पता है ॥१६॥ १७ ॥ टीका-'उप्पलं' इत्यादि, 'तं भवे' इत्यादि च । उत्पलादिकं संमर्य-करचरणादिना तत्संमर्दनं कृत्वा, अशनादि दद्यात् तद् भक्त-पानं तु संयतानामग्राह्यमित्यादि पूर्ववद् मालतीका फुल तथा अन्य सचित्त पुष्प तोङ कर आहारपानी देवे तो वह संयमियोंके लिए ग्राह्य नही है इसलिए देनेबालीसे कहे कि ऐसा दोषयुक्त आहार मुझे नहीं कल्पता है ॥१४॥१५॥ ___'उप्पलं' इत्यादि, 'तं भवे' इत्यादि । पूर्वोक्त उत्पलादिकोंमेंसे किसी सचिन फूलको मर्दन करके अथवा संघटा मात्र भी उप्पलं त्याहि. तथा तं भवेत्याहिने हाता, नी या दास भण, सूर्यવિકસી કમળ, ચંદ્રવિકાસી કમળ, માલતીનું પુષ્પ તથા અન્ય સચિત્ત પુષ્પ તેડીને પછી આહાર પાણી આપે તો તે સયમીઓને માટે ગ્રાહ્ય નથી. તેથી તે આપનારીને સાધુ કહે वाहोपयुक्त माहार भने ६५ते। नथी (१४-१५) उप्पलं त्या, तथा तं भवे. त्या પુક્તિ કમળ આદિમાંથી કઈ સચિત્ત ફૂલનું મર્દન કરીને અથવા માત્ર સંઘટન પણ શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480