Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 449
________________ अध्ययन ५ उ. २ गा० १९-२० सचित्तहरितकायनिषेधः यस्स = हरित कायके तरुणगं = कोंपल पत्ते आदि वा = अथवा पवालं = कच्ची कोंपलनहीं खिले हुए पत्ते आदि आमग= सचित्त हों तो उन्हें परिवज्जए = वरजे नहीं लेवे।। १८॥ १९॥ टीका—'सालुयं' इत्यादि 'तरुणगं इत्यादि च । शालुकं = कुमुदादिमूलं, विरालिकां = पलाशकन्दं साधारणवनस्पतिविशेषं, कुमुदं-चन्द्रविकासिश्वेतकमलम् , उत्पलनालिकां = कमलनालं मृणालिका = बिसं भे इति भाषाप्रसिद्धा सर्षपनिकां= सर्पपपत्र शाकं सर्वपकन्दली वा, एत सर्वम् अनितम् = शस्त्राऽपरिणतम् । तथा वृक्षस्य = अम्लिकादेः बा अथवा तृणकस्य = मधुरतृणादेः, अन्यस्य हरितस्यापि वा हरितकायमात्रस्य तरुणकं =तरुणदशाऽऽपन्नं पत्रादिकं, प्रवालं = मुकुमारं पत्रादिकं वा, आमकं = सचित्तं परिवर्जयेत् ॥१८॥१९॥ मूलम्-तरुणियं वा छिवाडिं, आमियं भज्जियं सई । ११ १० १२ ९ दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥ २० ॥ छाया--तरुणिकां वा छिवाडीम् आमिकां भर्जितां सकृत । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥२०॥ सान्वयार्थ:-तरुणियं = कच्ची-जिसके बीज पके नहीं हो ऐसी वा= अथवा सई = एक बार भज्जियं = भुनी हुई आमियं = सचित्तछिबाडि = फलीकोदितियं = देनेवालीसे (साधु) पडियाइक्खे = कहे कि तारिसं = इस प्रकारका आहार मे= मुझे न कप्पइ = नहीं कल्पता हैं ॥२०॥ टीका--'तरुणियं' इत्यादि । तरुणिकाम् = अपरिपक्वबीजाम् अवरित्यक्तत्वकसंश्लेषावस्थापन्नामित्यर्थः, छिवाडी ='देशीयोऽयं शब्दः मुद्ग चवल तुबरिकादिफलिकां 'सालय' इत्यादि, 'तरुणगं' । कमलका मूल, पलाश (ढाक) का मूल अर्थात् साधारण वनस्पतिकी जातिविशेष, तथा सफेद कमल, कमल 'नाल' सरसोंके पत्तेकीशाक, गन्नोका खण्ड, ये सब यदि शस्त्रसे परिणत न हों तो इनका, तथा-ईमली आदि वृक्षके, मधुर तृण आदिके तथा अन्य हरेक वनस्पतिके पत्ते कोंपल आदि जो सचित्त हों तो उनका त्याग करना चाहिए ॥१८॥ १९॥ 'तरुणियं' इत्यादि । जिसके बीज न पके हों ऐसी मुँग, चबला तुअर, (अरहर) आदि की फली एक वारमूजी हुई हो तथा सचित हो तो देनेवाली बाईसे साधु कहे कि यह लेना मुझे नहीं कल्पता है ॥२०॥ सालयं० इत्यादि, तरुणगंo छत्या. मगर्नु भूग, ५साशनु भूख, पर्थात् साधारण વનસ્પતિની જાતિ વિશેષ, તથા સફેદ કમળ, કમળની નાળ, સરસવનાં પાંદડાંનું શાક, શેરડીની કાતળી, એ બધાં જે શસ્ત્રથી પરિણત ન હોય તે એને તથા આંબલી આદિનાં વૃક્ષનાં, મધુર તૃણ આદિ જો સચિત્ત હોય તે એને ત્યાગ કરે જોઈએ. (૧૮) (૧) तरुणियं त्याहि.नां भी पायानडाय वा भस, या, तुवर माहिनी सी એકવાર ભૂજેલી હોય તથા સચિત્ત હોય તો તે આપનારી બાઈને સાધુ કહે કે એ લેવી ५२ શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480