Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 450
________________ ४१० श्रीदशवैकालिकसूत्रे सकभर्जिताम् = एकवारं भृष्टां वा = अथवा आमिकां = सचित्तां ददतीं प्रत्याचक्षीत तादृशं मे न कल्पत इति । ॥२०॥ मूलम्-तहा कोलमणुस्सिन्न, वेलुयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवज्जए ॥ २१ ॥ छाया-तथा कोलमनुत्स्विन्नं, वेणुकं काश्यपनालिकाम् । तिलपटकं नीपम्, आमकं परिवर्जयेत् ॥ २१ ॥ सान्वयार्थः-तहा=उसी प्रकार अणुस्सिन्न-विना उबाले हए कोलंबेर तथा वेलुयंकेर या बांसकी कोंपल कासवनालियं-श्रीपीका फल तिलपप्पडगं-तिलपापड़ो नीम-कदम्बका फल ( ये सब यदि ) आमगं-सचित्त हों तो उन्हे परिवज्जए वर्जे ॥ २१॥ ___टीका-'तहा' इत्यादि । तथा तद्वत् अनुत्स्विन्न सलिलानलसंयोगेनाऽनुत्कालितम् - अक्वथितमित्यर्थः, कोलं-बदरीफलम् , आमकम् अशस्त्रोपहतम् , अस्य वेणुकादौ सर्वत्र सम्बन्धः, वेणुकं-वंशकरीरं वंशाङ्कुरमित्यर्थः, काश्यपनालिकां-श्रीपर्णीफलम् , अन 'आमग'-मित्यस्य लिङ्गविपरिणामेनान्वयः । तिलपर्पटकं प्रसिद्धमेव, नीपं-कदम्बफलम् परिवर्जयेत् ॥२१॥ मूलम् तहेव चाउलं पिटुं, वियडं वा तत्तनिव्वुडं । तिल पिढें पइ-पिन्नागं. आमगं परिवज्जए ॥ २२॥ छाया-तथैव ताण्डुलं पिष्टं, विकटं वा तप्तनिर्वृतम् । तिलपिष्टं पूतिपिण्याकम् , आमकं परिवर्जयेत् ॥ २२ ॥ सान्वयार्थः-तहेव-उसी प्रकार चाउलं पिटुं-चाँवलोंका आटा तथाऔर भी किसी तरहका आटा वा अथवा तत्तनिव्वुडं-पहले गर्म किया हुआ किन्तु फिर ठंडा होया हुआ वियर्ड-पानी तिलपिढे-तिलकुट्टा पूइपिन्नागं = सरसोंकी खल (ये) आमगं = सचित्त हों तो परिवज्जए = वरजे ॥२२॥ 'तहा कोल.' इत्यादि । इसी प्रकार जल और अग्निमें नहीं उबाले हुए बेर सचित्त वासके अंकुर तथा काश्यपनालिका (गंभारीफल) तिलपापडी और कदम्बके फल ये सब यदि सचित्त हो तो इनका त्याग करे-ग्रहण न करे ॥२१॥ મને ક૯૫તી નથી . 'तहा कोल' त्यादि. थे, प्रमाणे मने मसिमा न&ि mai मार, सत्ति વાંસના અંકુર તથા કાશ્યપનાલિકા (ગેવાર ફળી), તલપાપડી અને કદમ્બનાં ફળ જે સચિત્ત હોય તે એને ત્યાગ કરવ-ગ્રહણ કરવાં નહિ, (૨૧) १ 'नीम' इत्यत्र 'नीपाऽऽपीडेमोवा' (प्र०८।१।२३४) इति प्राकृतसूत्रेण पस्य मः॥ શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480