Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१४
ओदशवैकालिकसूत्रे छाया-अदीनः वृत्तिमेषयेत् , न विषीदेत् पण्डितः। ___अमूच्छितो भोजने, मात्राज्ञ एषणारतः ॥ २६॥
सान्वयार्थः- पंडिए = बुद्धिमान् साधु भोयणम्मिमोजनमें अमुच्छिओ= गृद्धिलोलुपता-रहित मायन्ने = आहार-पानीको मात्राको जाननेयाला एसणारए = आहारको शुद्धिमें तत्पर अदीणो-दीनता नहीं दिखलाता हुआ वित्ति=मिक्षागोचरी-की एसिज्जा = गवेषणा करे, ( किन्तु भिक्षा न मिलने पर) न विसीएज्ज = खेद न करे ॥ २६ ॥ ___टीका-'अदीणो' इत्यादि । पण्डितः सकलभिक्षादोषज्ञः साधुः भोजने आहारे अमूछितः अगृध्नुः मात्राज्ञः मात्रां-भक्तपानेन स्वकीयोदरपूर्तिप्रमाणं सुनिमित्तकवैकल्यप्रशमनैकसाधनप्रमाणं वा जानातीति मात्राज्ञः, प्रमाणाधिकभोजनेन प्रमादादिदोषोनवस्य संभवेन साधूनामाहारप्रमाणमवश्यं विधेयमिति । एषणारत: उद्गमादिदूषणव्यतिरिच्यमानगवेषणपरायणः, अदीन: दैन्यरहितः सन् वृत्ति-भिक्षालक्षणामू एषयेत् अन्वेषयेत्, अलाभे सति न विषीदेत् = न खिद्येत् । 'प्रदीणो' इति-पदेन स्वदैन्याऽऽविष्करणेनाऽऽत्मनोऽध:पतनं शासनलघुता च प्रसज्यते, इति व्यज्यते । 'न बिसीएज्ज' अनेन भिक्षाया अलाभेऽपि स्वात्मप्रसन्नतां न परित्यजेदिति घोतितम् । 'पंडिए' इत्यनेन सर्वथापरिशुद्ध भिक्षाग्रहणयोग्यताऽऽबेदिता । 'अमुच्छिओ' इतिपदेनाऽऽहारादिलोलुपता ___ 'अदीणो' इत्यादि । भिक्षाके समस्त दोषोंका ज्ञाता मुनि आहार में मूर्छा न रखें और आहार के परिमाणका ख्याल रखें जितने आहारसे क्षुधावेदनोय उपशान्त होजाय वही आहारक परिमाण है उससे अधिक आहार करनेसे प्रमाद आदि दोष उत्पन्न होते हैं इसलिए साधुओं को आहारका परिमाण अवश्य करना चहिए । साधु उद्गम आदि दोषों को न लगाते हुए दीनताका त्याग करके भिक्षाकी गवेषगा करें और भिक्षाका लाभ न हो तो खेद न करे
'अदीणो' पदसे यह प्रगट होता है कि दोनता दिखानेसे आत्माका अधःपतन और जिनशासनकी लधुता होतो है ।'न विसीएज्ज, पदसे यह सूचित किया है कि आहार-लाभ न हो तो भी आत्मिक प्रसन्नताका परित्याग न करना चाहिए । 'पंडिए' पदसे सर्वथाशुद्ध भिक्षा ग्रहण
अदीणो० त्या६. लिक्षाना मधा होषानो ज्ञाता मुनि साहारमा भू न रामे मन આહારના પરિમાણને ખ્યાલ રાખે જેટલા આહારથી ક્ષુધા વેદનીય ઉપશાન્ત થઈ જાય તે જ આહારનું પરિમાણ છે એથી વધારે આહાર કરવાથી પ્રમાદ આદિ દેષ ઉત્પન્ન થાય છે, તેથી સાધુઓએ આહારનું પરિમાણ અવશ્ય કરવું જોઈએ. સાધુ ઉદ્ગમ આદિ દોષે ન લાગવા દેતાં દીનતાને ત્યાગ કરીને ભિક્ષાની ગવેષણ કરે, અને ભિક્ષાને લાભ ન થાય તે तथी मेन ४२.
'अदीणो' २०४थी मेम प्र४८ थाय छ हीनता माथी मात्मानु अध:पतन भने Forशासननी सधुतथाय छे. न विसीएज्ज २४थी मेम सूयित युछे भाडासा 1 थाय तो ५ भाभि प्रसन्नताना परित्या न ४२वे नये. पंडिए थी सया
શ્રી દશવૈકાલિક સૂત્રઃ ૧