Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 458
________________ श्रीदशकालिकसूत्रे छाया-यो न वन्दते न तस्य कुप्येत्, वन्दितो न समुत्कर्ष येत् । एवमन्वेषमाणस्य, श्रामण्यमनुतिष्ठति ॥३०॥ सान्वयार्थः-जे-जो गृहस्थ न बंदे साधुको वन्दना न करे तो से उस पर न कुप्पे-क्रोध न करे (और) वंदिओ वन्दना किया हुआ न समुक्कसे गर्वित न होवे-धमंड न करे । एवं इस प्रकार अन्नेसमाणस्स-जिनशासनकी आराधना करनेवालेके सामन्नं= साधुपना-चारित्र अणुचिट्ठइ-आराधित स्थिर--होता है, अर्थात् मान अपमानमें समान रहनेवाले मुनिको ही सम्यक् प्रकारसे चारित्रकी आराधना होती है ॥३०॥ ____टीका-'जे' इत्यादि । यो गृहस्थः साधुं न वन्दते से = तस्य अवन्दमानस्य न कुप्येत = कीदृगयं बिवेकविकलः, यन्मामुपस्थितं साधुमवमन्यते' इति कृत्वा कोपावेशेन मनो विकृतं न विदध्यात् । वन्दितः= सार्वभौमादिनाऽपि नमस्कृतश्च न समुत्कर्ष येत आत्मनामिति शेषः, 'अहमेतादृशो माननीयो जगति, यदेवंविधा नरेन्द्रादयोऽपि मम चरणौ प्रणमन्ती'-त्याधभिमानं न कुर्यादित्यर्थः । एवम् = उक्तप्रकारेण अन्वेषमाणस्य जिनशासनमनुतिष्ठतः साधोः श्रामण्यं = साधुत्वं चारित्रमिति यावत् अनुतिष्ठति = स्थिरीभवति, मानापमानसमानमानसस्यैव साधोनिरतिचारचारित्रं सम्पद्यत इति भावः॥३०॥ स्वपक्षे चौर्य निषेधयति-'सिया' इत्यादि । मूलम्-सिया एगइओ लडुं विणिग्रहई । ६ ७ ८ ९ १० ११ १२ । मामयं थाइयं संतं, दट्टणं सयमायए ॥३१॥ छाया- स्यात् एककः लब्ध्वा, लोभेन विनिगूहते । भमेदं दर्शितं सद् , दृष्ट्वा स्वयमाददीत ॥३१॥ 'जे' इत्यादि कोई वन्दना न करे तो उसे उसपर कुपित न होना चाहिए कि-यह कैसा अविवेकी है कि सामने उपस्थित साधुका अनादर करता है ?, तथा चक्रवर्ती आदि राजामहाराजा भी वन्दना करें तो आत्मप्रशंसा (घमंड) न करे की-मैं संसारमें ऐसा माननीय हूं कि ऐसे राजा महाराजा भी मेरे चरणों में गिरते हैं इस प्रकार जिन-शासनमें स्थित साधुका चारित्र स्थिर (दृढ़) रहता हैं, अर्थात् सत्कार और तिरस्कार होने पर अन्तःकरणमें विकार न करनेवाले अनगारका आचार निरतिचार पलता है ॥३०॥ जे. त्याहि. साधुने पहना न ४२ तो साधुसे तना ५२ कुपित नयध्ये કે “આ કે અવિવેકી છે કે સામે ઊભેલા સાધનો અનાદર કરે છે ? તથા ચક્રવતી આ દિ જા પણ વંદના કરે તે આત્મપ્રશંસા (ઘમંડ) ન કરે કે હું જગતમાં એવા માનનીય છું કે એવા રાજા મહારાજા પણ મારા ચરણમાં પડે છે. એ રીતે જિનશાસનમાં સ્થિત એવા સાધુનું ચારિત્ર સ્થિર (દઢ) રહે છે, અર્થાત્ સત્કાર અને તિરસ્કાર થતા પણ અંતઃકરણમાં વિકાર ન કરનારા અનગારને આચાર નિરતિચાર પણે પલે છે. (૩૦) શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480