Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन. ५ उ. २ गा० ४९-५० उपसंहारः तानां = संयमवतां सकाशे = समीपे भिक्षेषणशोधि = भिक्षागताऽऽधाकर्मादिदोषसंशुद्धि दोषज्ञानपूर्वकतत्परिहारविधिमित्यर्थः, शिक्षित्वा सम्यगभ्यस्य सुप्रणिहितेन्द्रियः सुवशीकृतेन्द्रियः-एकाग्रता इत्यर्थः । तोवल नागुणवान् अकृत्याऽऽचरणेऽतीवलज्जाधारका, तत्र-भिक्षैषणविषये विहरेत्-विचरेत् ।
'संजयाण बुद्धाण' इतिपदाभ्यां ज्ञानक्रियोभयवद्भय एव भिक्षाशुद्धिर्जायत इति, 'मुप्पणिहिइंदिए' इत्यनेन शिष्येण एकाग्रचेतसा भाव्यमिति, तिव्वलब्जगुणवं' इति पदेन लज्जावानेव प्रवचनमर्यादां पालयतीति च प्रकटीतम् । इति ब्रवीमीति पूर्ववत् ॥५०॥
। इति पञ्चमाध्ययनस्य द्वितीयोदेशः समाप्तः ।। इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा-कलित-ललित कवापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य नैकग्रन्थनिर्मापक-वादिमानमर्दकशाहूछत्रपति-कोल्हापुरराजप्रदत्त-जैनाशास्त्राचार्य-पद-भूषितकोल्हापुराराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकरपूज्य-श्रीघासीलालबतिविरचितायां श्रीदशवैकालिकसूत्रस्थाऽऽचारमणिमञ्जूषा रव्यायां व्यव्यायां पञ्चम 'पिण्डैषणा'ऽऽ-ख्यमध्ययनं समाप्तम् ॥५॥
ज्ञानपूर्वक आहारकी विधीको सम्यक् प्रकार जान करके जितेन्द्रिय होकर तथा अकार्य करनेसे तीन लज्जा पाते हुए विचरें ॥
'संजयाण बुद्धाण' इन दोनों पदोंसे यह ध्वनित किया है कि ज्ञान और क्रिया दोनोंसे ही भिक्षाशुद्धि होती है । 'सुप्पणिहिइंदिए' पदसे यह सूचित किया है कि शिष्यको एकाग्रचित्त होना चाहिए । 'तिव्वलज्जगुणावं से यह प्रदर्शित किया है कि लज्जावान हो प्रवचन प्रतिपादित જ્ઞાન મેળવીને, આહારની વિધિને સમ્યફ પ્રકારે જાણીને, જિતેન્દ્રિય થઈને તથા અકાય કરવાથી તીવ્ર લજજા પામતાં ભિક્ષુ વિચરે.
संजयाण बुद्धाण ये 2 शोथी म पनित युछ ज्ञान सन या RGथी १ लाख थाय छे सुप्पणिहिदिए थे ५४थी मेम सूषित युछे है शिष्ये । प्रथितय . तिव्वलज्जगुणवं थी ओम प्रदर्शित यु छermal 01 प्रपयन પ્રતિપાદિત મર્યાદા (આચાર)નું પરિપાલન કરે છે,
શ્રી દશવૈકાલિક સૂત્રઃ ૧