Book Title: Agam 29 Mool 02 Dasvaikalik Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 469
________________ अध्ययन ५ उ. २ गा० ४०-४१ मद्यपायिनोषप्रकटनम् १२९ मूलम्-आयरिए नारा हेइ समणे आवि तारिसो । गिहत्था विणं गरिहंति, जेण जाणंति तारिस ॥४०|| छाया-आचार्यान् नाराधर्यात, श्रमणाश्चापि तादृशः। गृहस्था अपि तं गर्हन्ते, येन जानन्ति तादृशम् ॥ ४० ॥ सान्वयार्थ:--तारितो-ऊस पूर्वोक्त प्रकारका दुराचारि साधु आयरिए रत्नाधिकों को अवि य=तथा समणे-साधुओंको भी नाराहेइ-विनय वैगावच्च आदि से नहीं आराध सकता है, जेण-जिस कारणसे गिहत्था वि-गृहस्थ भी णं-उसे तारिसं उस प्रकार का अर्थात् मध पीनेवाला जाणति-जानलेते हैं अतः वे उसकी) गरिहंति-निन्दा करते है॥४०॥ टीका--'आयरिए' इत्यादि । तादृशः पुरोदीरितदुराचारशीलः साधुः आचार्यान् अपिच श्रमणान्नत्नाधिकान् साधून ना राधयति कलुषितान्तः करणत्वादिति भावः येन हेतुनागृहस्था अपि तादृशं तथाविधं दुराचारिणं जानन्ति तेन हेतुना णं तं साधु गर्हन्ते निन्दन्ति, स सकलजननिन्दनीयो भवतीति सूत्रार्थः॥ ४० ॥ अकृत्यसेविदोषानुपसंहरनाह-एवं तु' इत्यादि। मूलम्-एवं तु अगुणप्पेही गुणाणं च विवज्जए । तारिसो मरणंतेवि, नाराहेइ संवरं ॥४१॥ छाया- एवं तु अगुणप्रेक्षी, गुणानां च विवर्जकः। तादृशः मरणान्तेऽपि, नाराधयति सवरम् ॥४१॥ सान्ययार्थ:-- एवं तु इस प्रकार अगुणप्पेही-प्रमादादि दोषोंको ग्रहण करनेवाला च-और गुणाणं-ज्ञानादि गुणोंका विवज्जए त्यागी तारिसो-उस प्रकारका साधु मरणंतेवि-मरणकालमें भी संवरं-संवर चारित्र की नाराहेइ = आराधना नहीं कर सकता।४१ टीका-एवम् = उक्तरीत्या तु अगुण प्रेक्षी = दोषदर्शी प्रमादादिदोषनिरत इत्यर्थः 'पायरिए' इत्पादि । ऐसा दुराचारी साधु आचार्य तथा रत्नाधिक श्रमणकी भी आराधना नहीं करता, क्योंकि उसका अन्तःकरण कलुषित हो जाता है, जिससे कि गृहस्थ भी उस साधुको पहचान लेते हैं और उसकी निन्दा करते हैं । तात्पर्य यह है कि ऐसा साधु सक्का निन्दनीय बन जाता है ॥ ४० ॥ ‘एवं तु' इत्यादि । प्रमाद आदि दोषोंमें लीन, सम्यग्ज्ञान-दर्शनचारित्र तथा क्षान्ति gfcs ઈત્યાદિ. એ દુરાચારી સાધુ આચાર્ય તથા રતનાધિક શ્રમણની પણ આરાધના કરતું નથી, કારણ કે એનું અંતઃકરણ કલુષિત થઈ જાય છે, જેથી ગૃહસ્થ પણ આ સાધુને પિછાણી લે છે અને એની નિંદા કરે છે તાત્પર્ય એ છે કે એ સાધુ સૌને નિંદनीय नी गाय छे. (४०) શ્રી દશવૈકાલિક સૂત્રઃ ૧

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480